Ñòóäîïåäèÿ.Îðã Ãëàâíàÿ | Ñëó÷àéíàÿ ñòðàíèöà | Êîíòàêòû | Ìû ïîìîæåì â íàïèñàíèè âàøåé ðàáîòû!  
 

Ìèôû è ïðàâäà î ïîõóäåíèè 3 ñòðàíèöà



44. tasmat praòamya praòidhaya kayaü
prasadaye tvôm aham øñam øâyam |
piteva putrasya sakheva sakhyuð
priyað priyôyôrhasi deva soâhum ||

45. adêûåapãrvaü hêûito ’smi dêûåvô
bhayena ca pravyathitaü mano me |
tad eva me darñaya deva rãpaü
prasøda deveña jagannivôsa ||

46. kiriåinaü gadinaü cakrahastam
icchami tvôü draûåum ahaü tathaiva |
tenaiva rãpeòa caturbhujena
sahasrabôho bhava viñvamãrte ||

ÑRIBHAGAVAN UVÔCA

47. maya prasannena tavarjunedan
rãpan paran darñitam atmayogat |
tejomayan viñvam anantam adyan
yan me tvadanyena na drishtapãrvam ||

48. na vedayajèadhyayanair na danair
na ca kriyabhir na tapobhir ugraið |
evan rãpað ñakya ahan nriloke
drashtun tvadanyena Kurupravira ||

49. ma te vyatha ma ca vimãâhabhavo
drishtva rãpan ghoran idriþ mamedam |
vyapetabhið pritamanað punas tvan
tad eva me rãpam idan prapañya ||

SAÜJAYA UVÔCA

50. ity Arjunan Vasudevas tathoktva
svakan rãpan darñayam asa bhãyað |
añvasayam asa ca bhitam enan
bhãtva punað saumyavapur mahatma ||

ARJUNA UVÔCA

51. drishtvedan manushan rãpan tava saumyan Janardana |
idanim asmi sanvrittað sacetað prakritin gatað ||

ÑRIBHAGAVAN UVÔCA

52. sudurdarñam idan rãpan dêûåavan asi yan mama |
devô apy asya rãpasya nityaü darñanakaþkûiòað ||

53. nahaü vedair na tapasô na danena na cejyayô |
ñakya evaüvidho draûåuü dêûåavan asi maü yatha ||

54. bhaktyô tv ananyayô ñakya aham evaüvidho ’rjuna |
jèôtuü draûåuü ca tattvena praveûåuü ca paraütapa |

55. matkarmakên matparamo madbhaktað saþgavarjitað |
nirvairað sarvabhãteûu yað sa mam eti Pôòâava ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyôyôü yogañôstre
ñri Kêûòôrjuna-saüvade viñvarãpadarñanayogo namaikadaño ’dhyôyað


XII

ARJUNA UVÔCA

1. evan satatayukta ye bhaktas tvan paryupasate |
ye capy aksharam avyaktan teshan ke yogavittamað ||

ÑRIBHAGAVAN UVÔCA

2. mayy aveñya mano ye man nityayukta upasate |
ñraddhaya parayopetas te me yuktatama matað ||

3. ye tv aksharam anirdeñyam avyaktaü paryupôsate |
sarvatragam acintyaü ca kãåastham acalaü dhruvam ||

4. saüniyamyendriyagramaü sarvatra samabuddhayað |
te prapnuvanti mam eva sarvabhãtahite ratað ||

5. kleño ’dhikataras teûôm avyaktasaktacetasôm |
avyakta hi gatir duðkhaü dehavadbhir avôpyate ||

6. ye tu sarvôòi karmaòi mayi saünyasya matparað |
ananyenaiva yogena maü dhyôyanta upôsate ||

7. teûôm ahaü samuddharta mêtyusaüsôrasôgarat |
bhavômi nacirat Pôrtha mayy ôveñitacetasôm ||

8. mayy eva mana adhatsva mayi buddhiü niveñaya |
nivasishyasi mayy eva ata ãrdhvaü na saüñayað ||

9. atha cittaü samadhatuü na ñaknoûi mayi sthiram |
abhyôsayogena tato mam icchaptuü Dhanaüjaya ||

10. abhyôse ’py asamartho ’si matkarmaparamo bhava |
madartham api karmaòi kurvan siddhim avôpsyasi ||

11. athaitad apy añakto ’si kartuü madyogam añritað |
sarvakarmaphalatyôgaü tatað kuru yatatmavan ||

12. ñreyo hi jèanam abhyôsôj jèanad dhyanaü viñishyate |
dhyanat karmaphalatyôgas tyôgôc chantir anantaram ||

13. adveûåô sarvabhãtanaü maitrað karuòa eva ca |
nirmamo nirahaükarað samaduðkhasukhað kshamø ||

14. saütuûåað satataü yogi yatatma dêâhaniñcayað |
mayy arpitamanobuddhir yo madbhaktað sa me priyað ||

15. yasman nodvijate loko lokan nodvijate ca yað |
harûômarshabhayodvegair mukto yað sa ca me priyað ||

16. anapekshað ñucir daksha udôsøno gatavyathað |
sarvôrambhaparityôgi yo madbhaktað sa me priyað ||

17. yo na hêûyati na dveûåi na ñocati na kaþkshati |
ñubhañubhaparityôgi bhaktiman yað sa me priyað ||

18. samað ñatrau ca mitre ca tatha manapamanayoð |
ñøtoûòasukhaduðkheûu samað saþgavivarjitað ||

19. tulyanindôstutir maunø saütuûåo yena kenacit |
aniketað sthiramatir bhaktiman me priyo narað ||

20. ye tu dharmyômêtam idaü yathoktaü paryupôsate |
ñraddadhana matparama bhaktas te ’tøva me priyôð ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyôyôü yogañôstre
ñri Kêûòôrjuna-saüvade bhaktiyogo nama dvadaño ’dhyôyað


XIII

ÑRIBHAGAVAN UVÔCA

1. idan ñariran Kaunteya kshetram ity abhidhiyate |
etad yo vetti tan prahuð kshetrajèa iti tadvidað ||

2. kshetrajèan capi man viddhi sarvakshetreshu Bharata |
kshetrakshetrajèayor jèanan yat taj jèanan matan mama ||

3. tat kshetran yac ca yadrik ca yad vikari yatañ ca yat |
sa ca yo yatprabhavañ ca tat samasena me ñêòu ||

4. êûibhir bahudha gitaü chandobhir vividhaið pêthak |
Brahmasãtrapadaiñ caiva hetumadbhir viniñcitam* ||

5. mahabhãtany ahaükaro buddhir avyaktam eva ca |
indriyôòi dañaikaü ca paèca cendriyagocarað ||

6. iccha dveshað sukhaü duðkhaü saüghatañ cetana dhêtið |
etat kûetraü samasena savikaram udôhêtam ||

7. amanitvam adambhitvam ahiüsô kshantir ôrjavam |
ôcôryopôsanaü ñaucaü sthairyam ôtmavinigrahað ||

8. indriyôrtheûu vairagyam anahaükara eva ca |
janmamêtyujaravyadhiduðkhadoshanudarñanam ||

9. asaktir anabhishvaþgað putradôragêhadishu |
nityaü ca samacittatvam ishåanishåopapattishu ||

10. mayi cananyayogena bhaktir avyabhicôriòø |
viviktadeñasevitvam aratir janasaüsadi ||

11. Adhyôtmajèananityatvaü tattvajèanarthadarñanam |
etaj jèanam iti proktam ajèanaü yad ato ’nyatha ||

12. jèeyaü yat tat pravakûyômi yaj jèôtvômêtam añnute |
anadimat paraü Brahma na sat tan nasad ucyate ||

13. sarvatað pôòipadaü tat sarvato kûiñiromukham |
sarvatað ñrutimal loke sarvam ôvêtya tishåhati ||

14. sarvendriyaguòôbhasaü sarvendriyavivarjitam |
asaktaü sarvabhêc caiva nirguòaü guòabhoktê ca ||

15. bahir antañ ca bhãtanam acaraü caram eva ca |
sãkûmatvôt tad avijèeyaü dãrasthaü cantike ca tat ||

16. avibhaktaü ca bhãteûu vibhaktam iva ca sthitam |
bhãtabhartê ca taj jèeyaü grasishòu prabhavishòu ca ||

17. jyotishôm api taj jyotis tamasað param ucyate |
jèanaü jèeyaü jèanagamyaü hêdi sarvasya dhishåhitam* ||

18. iti kûetraü tatha jèanaü jèeyaü coktaü samasatað |
madbhakta etad vijèôya madbhavôyopapadyate ||

19. prakêtiü Purushaü caiva viddhy anadø ubhav api |
vikaraüñ ca guòôüñ caiva viddhi prakêtisaübhavan ||

20. karyakaraòakartêtve hetuð prakêtir ucyate |
Purushað sukhaduðkhanaü bhoktêtve hetur ucyate ||

21. Purushað prakêtistho hi bhuþkte prakêtijan guòan |
karaòaü guòasaþgo ’sya sadasadyonijanmasu ||

22. upadraûåanumanta ca bharta bhokta Maheñvarað |
paramatmeti côpy ukto dehe ’smin Purushað parað ||

23. ya evaü vetti Purushaü prakêtiü ca guòaið saha |
sarvatha vartamano ’pi na sa bhãyo ’bhijôyate ||

24. dhyanenatmani pañyanti kecid ôtmanam ôtmana |
anye sôükhyena yogena karmayogena côpare ||

25. anye tv evam ajanantað ñrutvanyebhya upôsate |
te ’pi côtitaranty eva mêtyuü ñrutiparayaòôð ||

26. yôvat saüjôyate kiücit sattvaü sthavarajaþgamam |
kûetrakûetrajèasaüyogôt tad viddhi Bharatarshabha ||

27. samaü sarveûu bhãteûu tishåhantaü parameñvaram |
vinañyatsv avinañyantaü yað pañyati sa pañyati ||

28. samaü pañyan hi sarvatra samavasthitam øñvaram |
na hinasty ôtmanatmanaü tato yôti paraü gatim ||

29. prakêtyaiva ca karmaòi kriyamaòani sarvañað |
yað pañyati tathatmanam akartaraü sa pañyati ||

30. yadô bhãtapêthagbhavam ekastham anupañyati |
tata eva ca vistaraü Brahma saüpadyate tadô ||

31. anaditvan nirguòatvôt Paramatmayam avyayað |
ñarirastho ’pi Kaunteya na karoti na lipyate ||

32. yatha sarvagataü saukûmyad ôkañaü nopalipyate |
sarvatravasthito dehe tathatma nopalipyate ||

33. yatha prakañayaty ekað kêtsnaü lokam imaü ravið |
kûetraü kûetri tatha kêtsnaü prakañayati Bharata ||

34. kshetrakshetrajèayor evam antaran jèanacakshusha |
bhãtaprakritimokshan ca ye vidur yanti te param ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyayan yogañastre
ñri Krishnarjuna-sanvade kshetrakshetrajèavibhagayogo nama trayodaño ’dhyayað


XIV

ÑRIBHAGAVAN UVÔCA

1. paran bhãyað pravakshyami jèananan jèanam uttamam |
yaj jèatva munayað sarve paran siddhim ito gatað ||

2. idan jèanam upañritya mama sadharmyam agatað |
sarge ’pi nopajayante pralaye na vyathanti ca ||

3. mama yonir mahad Brahma tasmin garbhaü dadhamy aham |
saübhavað sarvabhãtanaü tato bhavati Bharata ||

4. sarvayonishu Kaunteya mãrtayað saübhavanti yôð |
tasôü Brahma mahad yonir ahaü bøjapradað pita ||

5. sattvaü rajas tama iti guòôð prakêtisaübhavôð |
nibadhnanti mahabôho dehe dehinam avyayam ||

6. tatra sattvaü nirmalatvôt prakañakam anamayam |
sukhasaþgena badhnati jèanasaþgena canagha ||

7. rajo ragôtmakaü viddhi têûòôsaþgasamudbhavam |
tan nibadhnati Kaunteya karmasaþgena dehinam ||

8. tamas tv ajèanajaü viddhi mohanaü sarvadehinam |
pramadôlasyanidrabhis tan nibadhnati Bharata ||

9. sattvaü sukhe saèjayati rajað karmaòi Bharata |
jèanam ôvêtya tu tamað pramade saèjayaty uta ||

10. rajas tamañ côbhibhãya sattvaü bhavati Bharata |
rajað sattvaü tamañ caiva tamað sattvaü rajas tatha ||

11. sarvadvôreûu dehe ’smin prakaña upajôyate |
jèanaü yadô tadô vidyad vivêddhaü sattvam ity uta ||

12. lobhað pravêttir ôrambhað karmaòôm añamað spêha |
rajasy etani jôyante vivêddhe Bharatarshabha ||

13. aprakaño ’pravêttiñ ca pramado moha eva ca |
tamasy etani jôyante vivêddhe Kurunandana ||

14. yadô sattve pravêddhe tu pralayaü yôti dehabhêt |
tadottamavidôü lokan amalan pratipadyate ||

15. rajasi pralayaü gatvô karmasaþgishu jôyate |
tatha pralønas tamasi mãâhayonishu jôyate ||

16. karmaòað sukêtasyôhuð sôttvikaü nirmalaü phalam |
rajasas tu phalaü duðkham ajèanaü tamasað phalam ||

17. sattvôt saüjôyate jèanaü rajaso lobha eva ca |
pramadamohau tamaso bhavato ’jèanam eva ca ||

18. ãrdhvaü gacchanti sattvastha madhye tishåhanti rajasôð |
jaghanyaguòavêttistha* adho gacchanti tamasað ||

19. nanyan gunebhyað kartaran yada drishtanupañyati |
gunebhyañ ca paran vetti madbhavan so ’dhigacchati ||

20. gunan etan atitya trin dehi dehasamudbhavan |
janmamrityujaraduðkhair vimukto ’mritam añnute ||

ARJUNA UVÔCA

21. kair liþgais trin gunan etan atito bhavati prabho |
kim acarað kathan caitans trin gunan ativartate ||

ÑRIBHAGAVAN UVÔCA

22. prakañan ca pravrittin ca moham eva ca Panâava |
na dveshti sanpravrittani na nivrittani kaþkshati ||

23. udasinavad asino gunair yo na vicalyate |
guòô vartanta ity eva yo ’vatishåhati neþgate ||

24. samaduðkhasukhað svasthað samaloûåôñmakaècanað |
tulyapriyôpriyo dhøras tulyanindôtmasaüstutið ||

25. manapamanayos* tulyas tulyo mitraripakshayoð |
sarvôrambhaparityôgi guòôtøtað sa ucyate ||

26. maü ca yo ’vyabhicôreòa bhaktiyogena sevate |
sa guòan samatøtyaitan Brahmabhãyôya kalpate ||

27. Brahmaòo hi pratishåhaham amêtasyôvyayasya ca |
ñôñvatasya ca dharmasya sukhasyaikantikasya ca ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyôyôü yogañôstre
ñri Krishnarjuna-sanvade gunatrayavibhagayogo nama caturdaño ’dhyayað


XV

ÑRIBHAGAVAN UVÔCA

1. ãrdhvamãlam adhaðñakham añvatthan prahur avyayam |
chandansi yasya parnani yas tan veda sa vedavit ||

2. adhañ cordhvan prasritas tasya ñakha
gunapravêddha vishayapravôlôð |
adhañ ca mãlany anusaütatani
karmanubandhøni manuûyaloke ||

3. na rãpam asyeha tathopalabhyate
nanto na cadir na ca saüpratishåha |
añvattham enaü suvirãâhamãlam
asaþgañastreòa dêâhena chittvô ||

4. tatað padaü tat parimargitavyaü
yasmin gata na nivartanti bhãyað |
tam eva cadyaü Purushaü prapadye
yatað pravêttið prasêta puraòø ||

5. nirmanamoha jitasaþgadoûô
Adhyôtmanityô vinivêttakamað |
dvandvair vimuktað sukhaduðkhasaüjèair
gacchanty amãâhað padam avyayaü tat ||

6. na tad bhasayate sãryo na ñañôþko na pôvakað |
yad gatvô na nivartante tad dhama paramaü mama ||

7. mamaivôáño jøvaloke jøvabhãtað sanatanað |
manaðshaûåhanøndriyôòi prakêtisthani karshati ||

8. ñariraü yad avôpnoti yac côpy utkramatøñvarað |
gêhøtvaitani saüyôti vôyur gandhan ivôñayôt ||

9. ñrotraü cakûuð sparñanaü ca rasanaü ghraòam eva ca |
adhishåhaya manañ côyaü vishayan upasevate ||

10. utkramantaü sthitaü vôpi bhuèjanaü vô guòanvitam |
vimãâha nanupañyanti pañyanti jèanacakûushað ||

11. yatanto yoginañ cainaü pañyanty ôtmany avasthitam |
yatanto ’py akêtatmano nainaü pañyanty acetasað ||

12. yad adityagataü tejo jagad bhasayate ’khilam |
yac candramasi yac côgnau tat tejo viddhi mamakam ||

13. gôm ôviñya ca bhãtani dharayômy aham ojasô |
puûòômi caushadhøð sarvôð somo bhãtvô rasôtmakað ||

14. ahaü Vaiñvanaro bhãtvô praòinaü deham ôñritað |
praòôpanasamayuktað pacômy annaü caturvidham ||

15. sarvasya côhaü hêdi saünivishåo mattað smêtir jèanam apohanaü ca |
vedaiñ ca sarvair aham eva vedyo vedantakêd vedavid eva côham ||

16. dvôv imau purushau loke ksharañ côkshara eva ca |
ksharað sarvôòi bhãtani kãåastho ’kshara ucyate ||

17. uttamað Purushas tv anyað Paramatmety udôhêtað |
yo lokatrayam ôviñya bibharty avyaya øñvarað ||

18. yasmat ksharam atøto ’ham aksharad api cottamað |
ato ’smi loke vede ca prathitað Puruûottamað ||

19. yo mam evam asaümãâho janati Puruûottamam |
sa sarvavid bhajati maü sarvabhavena Bharata ||

20. iti guhyatamaü ñôstram idam uktaü mayanagha |
etad buddhvô buddhiman syôt kêtakêtyañ ca Bharata ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyayan yogañastre
ñri Krishnarjuna-sanvade Purushottamayogo nama paècadaño ’dhyayað


XVI

ÑRIBHAGAVAN UVÔCA

1. abhayan sattvasanñuddhir jèanayogavyavasthitið |
danan damañ ca yajèañ ca svadhyayas tapa ôrjavam ||

2. ahiüsô satyam akrodhas tyôgað ñantir apaiñunam |
dayô bhãteûv aloluptvaü mardavaü hrir acôpalam ||

3. tejað kshama dhêtið ñaucam adroho natimanita |
bhavanti saüpadaü daivøm abhijôtasya Bharata ||

4. dambho darpo ’bhimanañ* ca krodhað pôruûyam eva ca |
ajèanaü côbhijôtasya Pôrtha saüpadam ôsurim ||

5. daivø saüpad vimokûôya nibandhayôsuri mata |
ma ñucað saüpadaü daivøm abhijôto ’si Pôòâava ||

6. dvau bhãtasargau loke ’smin daiva ôsura eva ca |
daivo vistarañað prokta ôsuraü Pôrtha me ñêòu ||

7. pravêttiü ca nivêttiü ca jana na vidur ôsurað |
na ñaucaü napi côcôro na satyaü teûu vidyate ||

8. asatyam apratishåhaü te jagad ôhur anøñvaram |
aparasparasaübhãtaü kim anyat kamahaitukam ||

9. etaü dêûåim avaûåabhya naûåôtmano ’lpabuddhayað |
prabhavanty ugrakarmaòað kshayôya jagato ’hitað ||

10. kamam ôñritya duûpãraü dambhamanamadanvitað |
mohad gêhøtvôsadgrahan pravartante ’ñucivratað |

11. cintam aparimeyôü ca pralayantam upôñritað |
kamopabhogaparama etavad iti niñcitað ||

12. ôñôpañañatair baddhað kamakrodhaparayaòôð |
øhante kamabhogôrtham anyôyenarthasaücayan ||

13. idam adya mayô labdham idaü prapsye manoratham |
idam astødam api me bhavishyati punar dhanam ||

14. asau mayô hatað ñatrur hanishye côparan api |
øñvaro ’ham ahaü bhogi siddho ’haü balavan sukhø ||

15. ôâhyo ’bhijanavan asmi ko ’nyo ’sti sadêño mayô |
yakûye dôsyômi modishya ity ajèanavimohitað ||

16. anekacittavibhranta mohajôlasamavêtað |
prasaktað kamabhogeûu patanti narake ’ñucau ||

17. ôtmasaübhavitað stabdha dhanamanamadanvitað |
yajante namayajèais te dambhenavidhipãrvakam ||

18. ahaükaraü balaü darpaü kamaü krodhaü ca saüñritað |
mam ôtmaparadeheûu pradvishanto ’bhyasãyakað ||

19. tan ahaü dvishatað krãran saüsôreûu naradhaman |
kûipômy ajasram añubhan ôsurishv eva yonishu ||

20. ôsuriü yonim ôpanna mãâha janmani janmani |
mam aprapyaiva Kaunteya tato yanty adhamaü gatim ||

21. trividhaü narakasyedaü dvôraü nañanam ôtmanað |
kamað krodhas tatha lobhas tasmad etat trayaü tyajet ||

22. etair vimuktað Kaunteya tamodvôrais tribhir narað |
ôcaraty ôtmanað ñreyas tato yôti paraü gatim ||

23. yað ñôstravidhim utsêjya vartate kamakaratað |
na sa siddhim avôpnoti na sukhaü na paraü gatim ||

24. tasmac chastraü pramaòaü te karyôkaryav yavasthitau |
jèôtvô ñôstravidhanoktaü karma kartum iharhasi ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyôyôü yogañôstre
ñri Kêûòôrjuna-saüvade daivôsurasaüpadvibhagayogo nama ûoâaño ’dhyôyað


XVII

ARJUNA UVÔCA

1. ye ñastravidhim utsrijya yajante ñraddhayanvitað |
teshan nishtha tu ka Krishna sattvam aho rajas tamað ||

ÑRIBHAGAVAN UVÔCA

2. trividha bhavati ñraddha dehinan sa svabhavaja |
sattviki rajasi caiva tamasi ceti tan ñrinu ||

3. sattvanurãpa sarvasya ñraddha bhavati Bharata |
ñraddhamayo ’yaü puruûo yo yacchraddhað sa eva sað ||

4. yajante sôttvika devan yaksharakûôüsi rajasôð |
pretan bhãtagaòôü canye yajante tamasô janað ||

5. añôstravihitaü ghoraü tapyante ye tapo janað |
dambhahaükarasaüyuktað kamaragabalanvitað ||

6. karñayantað ñarirasthaü bhãtagramam acetasað |
maü caivantaðñarirasthaü tan viddhy ôsuraniñcayan ||

7. ôharas tv api sarvasya trividho bhavati priyað |
yajèas tapas tatha danaü teûôü bhedam imaü ñêòu ||

8. ôyuðsattvabalôrogyasukhapritivivardhanað |
rasyôð snigdhað sthira hêdyô ôharað sôttvikapriyôð ||

9. kaåvamlalavaòôtyuûòatøkûòarãkshavidôhinað |
ôhara rajasasyeûåô duðkhañokamayapradôð ||

10. yôtayômaü gatarasaü pãti paryuûitaü ca yat |
ucchishåam api cômedhyaü bhojanaü tamasapriyam ||

11. aphalôkaþkûibhir yajèo vidhidêûåo ya ijyate |
yaûåavyam eveti manað samadhaya sa sôttvikað ||

12. abhisaüdhaya tu phalaü dambhartham api caiva yat |
ijyate Bharatañreûåha taü yajèaü viddhi rajasam ||

13. vidhihønam asêûåannaü mantrahønam adakûiòam |
ñraddhavirahitaü yajèaü tamasaü paricakshate ||

14. devadvijaguruprajèapãjanaü ñaucam ôrjavam |
brahmacaryam ahiüsô ca ñôriraü tapa ucyate ||

15. anudvegakaraü vôkyaü satyaü priyahitaü ca yat |
svadhyôyôbhyasanaü caiva vôþmayaü tapa ucyate ||

16. manaðprasadað saumyatvaü maunam ôtmavinigrahað |
bhavasaüñuddhir ity etat tapo manasam ucyate ||

17. ñraddhayô parayô taptaü tapas tat trividhaü naraið |
aphalôkaþkûibhir yuktaið sôttvikaü paricakshate ||

18. satkaramanapãjôrthaü tapo dambhena caiva yat |
kriyate tad iha proktaü rajasaü calam adhruvam ||

19. mãâhagraheòôtmano yat pøâayô kriyate tapað |
parasyotsadanarthaü vô tat tamasam udôhêtam ||

20. dôtavyam iti yad danaü døyate ’nupakariòe |
deñe kale ca pôtre ca tad danaü sôttvikaü smêtam ||

21. yat tu pratyupakararthaü phalam uddiñya vô punað |
døyate ca pariklishåaü tad danaü rajasaü smêtam ||

22. adeñakale yad danam apôtrebhyañ ca døyate |
asatkêtam avajèôtaü tat tamasam udôhêtam ||

23. OM TAT SAD iti nirdeño Brahmaòas trividhað smêtað |
brahmaòôs tena vedôñ ca yajèôñ ca vihitað pura ||

24. tasmad OM ity udôhêtya yajèadanatapaðkriyôð |
pravartante vidhanoktað satataü Brahmavadinam ||

25. TAD ity anabhisaüdhaya phalaü yajèatapaðkriyôð |
danakriyôñ ca vividhað kriyante mokshakaþkûibhið ||

26. sadbhave sadhubhave ca SAD ity etad prayujyate |
prañaste karmaòi tatha SAC chabdað Pôrtha yujyate ||

27. yajèe tapasi dane ca sthitið SAD iti cocyate |
karma caiva tadarthøyaü SAD ity evôbhidhøyate ||

28. añraddhayô hutaü dattaü tapas taptaü kêtaü ca yat |
asad ity ucyate Pôrtha na ca tat pretya no iha ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyayan yogañastre
ñri Krishnarjuna-sanvade ñraddhatrayavibhagayogo nama saptadaño ’dhyayað


XVIII

ARJUNA UVÔCA

1. sannyasasya mahabaho tattvam icchami veditum |
tyagasya ca Hrishikeña prithak Keñinishãdana ||

ÑRIBHAGAVAN UVÔCA

2. kamyanan karmanan nyasan sannyasan kavayo viduð |
sarvakarmaphalatyagan prahus tyagan vicakshanað ||

3. tyajyan doshavad ity eke karma prahur manishinað |
yajèadanatapaðkarma na tyajyam iti capare ||

4. niñcayan ñrinu me tatra tyôge Bharatasattama |
tyôgo hi purushavyôghra trividhað saüprakørtitað ||

5. yajèadanatapaðkarma na tyôjyaü karyam eva tat |
yajèo danaü tapañ caiva pôvanani manøûiòôm ||

6. etany api tu karmaòi saþgaü tyaktvô phalani ca |
kartavyanøti me Pôrtha niñcitaü matam uttamam ||

7. niyatasya tu saünyôsað karmaòo nopapadyate |
mohat tasya parityôgas tamasað parikørtitað ||

8. duðkham ity eva yat karma kayakleñabhayôt tyajet |
sa kêtvô rajasaü tyôgaü naiva tyôgaphalaü labhet ||

9. karyam ity eva yat karma niyataü kriyate ’rjuna |
saþgaü tyaktvô phalaü caiva sa tyôgað sôttviko matað ||

10. na dveûåy akuñalaü karma kuñale nanushajjate |
tyôgi sattvasamavishåo medhavø chinnasaüñayað ||

11. na hi dehabhêta ñakyaü tyaktuü karmaòy añeshatað |
yas tu karmaphalatyôgi sa tyôgity abhidhøyate ||

12. anishåam ishåaü miñraü ca trividhaü karmaòað phalam |
bhavaty atyôginaü pretya na tu saünyôsinaü kvacit ||

13. paècaitani mahabôho karaòani nibodha me |
sôükhye kêtante proktani siddhaye sarvakarmaòôm ||

14. adhishåhanaü tatha karta karaòaü ca pêthagvidham |
vividhañ ca pêthakceûåô daivaü caivôtra paècamam ||

15. Ñariravôþmanobhir yat karma prarabhate narað |
nyôyyaü vô viparitaü vô paècaite tasya hetavað ||

16. tatraivaü sati kartaram ôtmanaü kevalaü tu yað |
pañyaty akêtabuddhitvan na sa pañyati durmatið ||

17. yasya nahaükêto bhavo buddhir yasya na lipyate |
hatvôpi sa imaál lokan na hanti na nibadhyate ||

18. jèanaü jèeyaü parijèôta trividha karmacodana |
karaòaü karma karteti trividhað karmasaügrahað ||

19. jèanaü karma ca karta ca tridhaiva guòabhedatað |
procyate guòasaükhyane yathavac chêòu tany api ||

20. sarvabhãteûu yenaikaü bhavam avyayam økshate |
avibhaktaü vibhakteûu taj jèanaü viddhi sôttvikam ||

21. pêthaktvena tu yaj jèanaü nanabhavan pêthagvidhan |
vetti sarveûu bhãteûu taj jèanaü viddhi rajasam ||

22. yat tu kêtsnavad ekasmin karye saktam ahaitukam |
atattvôrthavad alpaü ca tat tamasam udôhêtam ||

23. niyataü saþgarahitam aragadveshatað kêtam |
aphalaprepsuna karma yat tat sôttvikam ucyate ||

24. yat tu kamepsuna karma sôhaükareòa vô punað |
kriyate bahulôyôsaü tad rajasam udôhêtam ||

25. anubandhaü kshayaü hiüsôm anavekûya* ca paurusham |
mohad ôrabhyate karma yat tat tamasam ucyate ||

26. muktasaþgo ’nahaüvadø dhêtyutsôhasamanvitað |
siddhyasiddhyor nirvikarað karta sôttvika ucyate ||

27. ragi karmaphalaprepsur lubdho hiüsôtmako ’ñucið |
harshañokanvitað karta rajasað parikørtitað ||

28. ayuktað prakêtað stabdhað ñaåho naikêtiko ’lasað |
vishadø dørghasãtri ca karta tamasa ucyate ||

29. buddher bhedaü dhêteñ caiva guòatas trividhaü ñêòu |
procyamanam añeûeòa pêthaktvena Dhanaüjaya ||

30. pravêttiü ca nivêttiü ca karyôkarye bhayôbhaye |
bandhaü mokshaü ca yô vetti buddhið sô Pôrtha sôttvikø ||

31. yayô dharmam adharmaü ca karyaü côkaryam eva ca |
ayathavat prajanati buddhið sô Pôrtha rajasø ||

32. adharmaü dharmam iti yô manyate tamasôvêta |
sarvôrthan viparitaüñ ca buddhið sô Pôrtha tamasø ||

33. dhêtyô yayô dharayate manaðpraòendriyakriyôð |
yogenavyabhicôriòyô dhêtið sô Pôrtha sôttvikø ||

34. yayô tu dharmakamarthan dhêtyô dharayate ’rjuna |
prasaþgena phalôkaþkûø dhêtið sô Pôrtha rajasø ||

35. yayô svapnaü bhayaü ñokaü vishadaü madaü eva ca |
na vimuècati durmedha dhêtið sô Pôrtha tamasø ||

36. sukhaü tv idanøü trividhaü ñêòu me Bharatarshabha |
abhyôsad ramate yatra duðkhantaü ca nigacchati ||

37. yat tad agre visham iva pariòôme ’mêtopamam |
tat sukhaü sôttvikaü proktaü ôtmabuddhiprasadajam ||

38. vishayendriyasaüyogad yat tad agre ’mêtopamam |
pariòôme visham iva tat sukhaü rajasaü smêtam ||

39. yad agre canubandhe ca sukhaü mohanam ôtmanað |
nidralasyapramadotthaü tat tamasam udôhêtam ||

40. na tad asti pêthivyôü vô divi deveûu vô punað |
sattvaü prakêtijair muktaü yad ebhið syôt tribhir guòaið ||

41. brahmaòakshatriyaviñôü ñãdraòôü ca paraütapa |
karmaòi pravibhaktani svabhavaprabhavair guòaið ||

42. ñamo damas tapað ñaucaü kshantir ôrjavam eva ca |
jèanaü vijèanaü ôstikyaü brahmakarma svabhavajam ||

43. ñauryaü tejo dhêtir dôkûyaü yuddhe côpy apalôyanam |
danam øñvarabhavañ ca kûôtraü* karma svabhavajam ||

44. kêûigorakûyavôòijyaü vaiñyakarma svabhavajam |
paricaryôtmakaü karma ñãdrasyôpi svabhavajam ||

45. sve sve karmaòy abhiratað saüsiddhiü labhate narað |
svakarmaniratað siddhiü yatha vindati tac chêòu ||

46. yatað pravêttir bhãtanaü yena sarvam idaü tatam |
svakarmaòô tam abhyarcya siddhiü vindati manavað ||

47. ñreyan svakarmo*1 viguòað paradharmat svanuûåhitat |
svabhavaniyataü karma kurvan napnoti kilbisham ||

48. sahajaü karma Kaunteya sadosham api na tyajet |
sarvôrambha hi doûeòa dhãmenagnir ivôvêtað ||

49. asaktabuddhið sarvatra jitatma vigataspêhað |
naishkarmyasiddhiü paramaü saünyôsenadhigacchati ||

50. siddhiü prapto yatha Brahma tathapnoti nibodha me |
samasenaiva Kaunteya nishåha jèanasya yô para ||

51. buddhyô viñuddhayô yukto dhêtyôtmanaü niyamya ca |
ñabdadøn vishayôüs tyaktvô ragadveshau vyudasya ca ||

52. viviktasevø laghvôñø yatavôkkayamanasað |
dhyanayogaparo nityaü vairagyaü samupôñritað ||

53. ahaükaraü balaü darpaü kamaü krodhaü parigraham |
vimucya nirmamað ñanto Brahmabhãyôya kalpate ||

54. Brahmabhãtað prasannatma na ñocati na kaþkshati |
samað sarveûu bhãteûu madbhaktiü labhate param ||

55. bhaktyô mam abhijanati yôvan yañ côsmi tattvatað |
tato maü tattvato jèôtvô viñate tadanantaram ||

56. sarvakarmaòy api sadô kurvôòo madvyapôñrayað |
matprasadad avôpnoti ñôñvataü padam avyayam ||

57. cetasô sarvakarmaòi mayi saünyasya matparað |
buddhiyogam upôñritya maccittað satataü bhava ||

58. maccittað sarvadurgôòi matprasadôt tarishyasi |
atha cet tvam ahaükaran na ñroûyasi vinaþkûyasi ||

59. yad ahaükaram ôñritya na yotsya iti manyase |
mithyaisha vyavasôyas te prakêtis tvôü niyokûyati ||

60. svabhavajena Kaunteya nibaddhað svena karmaòô |
kartuü necchasi yan mohat karishyasy avaño ’pi tat ||





Äàòà ïóáëèêîâàíèÿ: 2014-11-04; Ïðî÷èòàíî: 356 | Íàðóøåíèå àâòîðñêîãî ïðàâà ñòðàíèöû | Ìû ïîìîæåì â íàïèñàíèè âàøåé ðàáîòû!



studopedia.org - Ñòóäîïåäèÿ.Îðã - 2014-2024 ãîä. Ñòóäîïåäèÿ íå ÿâëÿåòñÿ àâòîðîì ìàòåðèàëîâ, êîòîðûå ðàçìåùåíû. Íî ïðåäîñòàâëÿåò âîçìîæíîñòü áåñïëàòíîãî èñïîëüçîâàíèÿ (0.043 ñ)...