Ñòóäîïåäèÿ.Îðã Ãëàâíàÿ | Ñëó÷àéíàÿ ñòðàíèöà | Êîíòàêòû | Ìû ïîìîæåì â íàïèñàíèè âàøåé ðàáîòû!  
 

Mahabharatam VI, Bhishmaparvan 830 — 1532 2 ñòðàíèöà



iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyôyôü yogañôstre
ñri Kêûòôrjuna-saüvade karmasaünyôsayogo nama paècamo ’dhyôyað


VI

ÑRIBHAGAVAN UVÔCA

1. anañritað karmaphalan karyan karma karoti yað |
sa sannyasi ca yogi ca na niragnir na cakriyað ||

2. yan sannyasam iti prahur yogan tan viddhi Panâava |
na hy asannyastasankalpo yogi bhavati kañcana ||

3. arurukshor muner yogan karma karaòam ucyate |
yogôrãâhasya tasyaiva ñamað karaòam ucyate ||

4. yadô hi nendriyôrtheûu na karmasv anushajjate |
sarvasaükalpasaünyôsø yogôrãâhas tadocyate ||

5. uddhared ôtmanatmanaü natmanam avasadayet |
ôtmaiva hy ôtmano bandhur ôtmaiva ripur ôtmanað ||

6. bandhur ôtmatmanas tasya yenatmaivôtmana jitað |
anatmanas tu ñatrutve vartetatmaiva ñatruvat ||

7. jitatmanað prañantasya paramatma samahitað |
ñøtoûòasukhaduðkheûu tatha manapamanayoð ||

8. jèanavijèanatêptatma kãåastho vijitendriyað |
yukta ity ucyate yogi samaloûåôñmakaècanað ||

9. suhênmitraryudôsønamadhyasthadveûyabandhuûu |
sadhuûv api ca pôpeûu samabuddhir viñishyate ||

10. yogi yuèjøta satatam ôtmanaü rahasi sthitað |
ekakø yatacittatma nirañør aparigrahað ||

11. ñucau deñe pratishåhapya sthiram ôsanam ôtmanað |
natyucchritaü natinøcaü cailôjinakuñottaram ||

12. tatraikagraü manað kêtvô yatacittendriyakriyað |
upaviñyôsane yuèjyad yogam ôtmaviñuddhaye ||

13. samaü kayañirogrivaü dharayann acalaü sthirað |
saüprekûya nasikagraü svaü diñañ canavalokayan ||

14. prañantatma vigatabhør brahmacôrivrate sthitað |
manað saüyamya maccitto yukta ôsøta matparað ||

15. yuèjannevaü sadôtmanaü yogi niyatamanasað |
ñantiü nirvôòaparamaü matsaüstham adhigacchati ||

16. natyañnatas tu yogo ’sti na caikantam anañnatað |
na côtisvapnañølasya jôgrato naiva côrjuna ||

17. yuktaharaviharasya yuktaceûåasya karmasu |
yuktasvapnavabodhasya yogo bhavati duðkhaha ||

18. yadô viniyataü cittam ôtmany evôvatishåhate |
niðspêhað sarvakamebhyo yukta ity ucyate tadô ||

19. yatha døpo nivôtastho neþgate sopama smêta |
yogino yatacittasya yuèjato yogam ôtmanað ||

20. yatroparamate cittaü niruddhaü yogasevayô |
yatra caivôtmanatmanaü pañyann ôtmani tuûyati ||

21. sukhaü ôtyantikaü yat tad buddhigrahyam atøndriyam |
vetti yatra na caivôyaü sthitañ calati tattvatað ||

22. yaü labdhvô côparaü lôbhaü manyate nadhikaü tatað |
yasmin sthito na duðkhena guruòôpi vicôlyate ||

23. taü vidyad duðkhasaüyogaviyogaü yogasaüjèitam |
sa niñcayena yoktavyo yogo ’nirviòòacetasô ||

24. saükalpaprabhavan kamaüs tyaktvô sarvan añeshatað |
manasaivendriyagramaü viniyamya samantatað ||

25. ñanaið ñanair uparamed buddhyô dhêtigêhøtayô |
ôtmasaüsthaü manað kêtvô na kiücid api cintayet ||

26. yato yato niñcarati manañ caècalam asthiram |
tatas tato niyamyaitad ôtmany eva vañaü nayet ||

27. prañantamanasaü hy enaü yoginaü sukham uttamam |
upaiti ñantarajasaü Brahmabhãtam akalmasham ||

28. yuèjann evaü sadôtmanaü yogi vigatakalmashað |
sukhena Brahmasaüsparñaü atyantaü sukham añnute ||

29. sarvabhãtastham ôtmanaü sarvabhãtani côtmani |
økshate yogayuktatma sarvatra samadarñanað ||

30. yo maü pañyati sarvatra sarvaü ca mayi pañyati |
tasyôhaü na praòañyômi sa ca me na praòañyati ||

31. sarvabhãtasthitaü yo maü bhajaty ekatvam ôsthitað |
sarvatha vartamano ’pi sa yogi mayi vartate ||

32. ôtmaupamyena sarvatra samaü pañyati yo ’rjuna |
sukhaü vô yadi vô duðkhaü sa yogi paramo matað ||

ARJUNA UVÔCA

33. yo ’yan yogas tvaya proktað samyena Madhusãdana |
etasyahan na pañyami caècalatvat sthitin sthiram ||

34. caècalan hi manað Krishna pramathi balavad driâham |
tasyahan nigrahan manye vayor iva sudushkaram ||

ÑRIBHAGAVAN UVÔCA

35. asanñayan mahabaho mano durnigrahan calam |
abhyasena tu Kaunteya vairagyena ca grihyate ||

36. asanyatatmana yogo dushprapa iti me matið |
vañyatmana tu yatata ñakyo ’vaptum upayatað ||

ARJUNA UVÔCA

37. ayatið ñraddhayopeto yogac calitamanasað |
aprapya yogasansiddhin kan gatin Krishna gacchati ||

38. kaccin nobhayavibhrashtañ chinnabhramiva nañyati |
apratishtho mahabaho vimãâho Brahmanað pathi ||

39. etan me sanñayan Krishna chettum arhasy añeshatað |
tvadanyað sanñayasyasya chetta na hy upapadyate ||

ÑRIBHAGAVAN UVÔCA

40. Partha naiveha namutra vinañas tasya vidyate |
na hi kalyôòakêt kañcid durgatiü tata gacchati ||

41. prapya puòyakêtaü lokan uûitvô ñôñvatøð samað |
ñucønaü ñrimataü gehe yogabhraûåo ’bhijôyate ||

42. atha vô yoginam eva kule bhavati dhømatam |
etad dhi durlabhataraü loke janma yad ødêñam ||

43. tatra taü buddhisaüyogaü labhate paurvadaihikam* |
yatate ca tato bhãyað saüsiddhau Kurunandana ||

44. pãrvôbhyôsena tenaiva hriyate hy avaño ’pi sað |
jijèôsur api yogasya ñabdabrahmativartate ||

45. prayatnad yatamanas tu yogi saüñuddhakilbishað |
anekajanmasaüsiddhas tato yôti paraü gatim ||

46. tapasvibhyo ’dhiko yogi jèanibhyo ’pi mato ’dhikað |
karmibhyañ cadhiko yogi tasmad yogi bhavôrjuna ||

47. yoginam api sarveûôü madgatenantaratmana |
ñraddhavan bhajate yo maü sa me yuktatamo matað ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyôyôü yogañôstre
ñri Kêûòôrjuna-saüvade ôtmasaüyamayogo nama shaûåho ’dhyôyað


VII

ÑRIBHAGAVAN UVÔCA

1. mayy asaktamanað Partha yogan yuèjan madañrayað |
asanñayan samagran man yatha jèasyasi tac chrinu ||

2. jèanan te ’han savijèanam idan vakshyamy añeshatað |
yaj jèatva neha bhuyo ’nyaj jèatavyam avañishyate ||

3. manushyanan sahasreshu kañcid yatati siddhaye |
yatatam api siddhanaü kañcin maü vetti tattvatað ||

4. bhãmir ôpo ’nalo vôyuð khaü mano buddhir eva ca |
ahaükara itøyaü me bhinna prakêtir aûåadha ||

5. apareyam itas tv anyôü prakêtiü viddhi me param |
jøvabhãtaü mahabôho yayedaü dharyate jagat ||

6. etadyonøni bhãtani sarvôòøty upadharaya |
ahaü kêtsnasya jagatað prabhavað pralayas tatha ||

7. mattað parataraü nanyat kiücid asti Dhanaüjaya |
mayi sarvam idaü protaü sãtre maòigaòô iva ||

8. raso ’Ham apsu Kaunteya prabhasmi ñañisãryayoð |
praòavað sarvavedeûu ñabdað khe paurushaü nêûu ||

9. puòyo gandhað pêthivyôü ca tejañ côsmi vibhavasau |
jøvanaü sarvabhãteûu tapañ côsmi tapasvishu ||

10. bøjaü maü sarvabhãtanaü viddhi Pôrtha sanatanam |
buddhir buddhimatam asmi tejas tejasvinam aham ||

11. balaü balavataü côhaü kamaragavivarjitam |
dharmaviruddho bhãteûu kamo ’smi Bharataêshabha ||

12. ye caiva sôttvika bhavô rajasôs tamasôñ ca ye |
matta eveti tan viddhi na tv ahaü teûu te mayi ||

13. tribhir guòamayair bhavair ebhið sarvam idaü jagat |
mohitaü nabhijanati mam ebhyað param avyayam ||

14. daivø hy eûô guòamayø mama mayô duratyayô |
mam eva ye prapadyante mayôm etaü taranti te ||

15. na maü duûkêtino mãdhað prapadyante naradhamað |
mayayôpahêtajèana ôsuraü bhavam ôñritað ||

16. caturvidha bhajante maü janað sukêtino ’rjuna |
ôrto jijèôsur artharthø jèanø ca Bharatarshabha ||

17. teûôü jèanø nityayukta ekabhaktir viñishyate |
priyo hi jèanino ’tyartham ahaü sa ca mama priyað ||

18. udôrað sarva evaite jèanø tv ôtmaiva me matam |
ôsthitað sa hi yuktatma mam evanuttamaü gatim ||

19. bahãnaü janmanam ante jèanavan maü prapadyate |
Vôsudevað sarvam iti sa mahatma sudurlabhað ||

20. kamais tais tair hêtajèanað prapadyante ’nyadevatað |
taü taü niyamam ôsthaya prakêtyô niyatað svayô ||

21. yo yo yôü yôü tanuü bhaktað ñraddhayôrcitum icchati |
tasya tasyôcalôü ñraddhaü tam eva vidadhamy aham ||

22. sa tayô ñraddhayô yuktas tasyô radhanam øhate |
labhate ca tatað kaman mayaiva vihitan hi tan ||

23. antavat tu phalaü teûôü tad bhavaty alpacetasôm* |
devan devayajo yanti madbhakta yanti mam api ||

24. avyaktaü vyaktim ôpannaü manyante mam abuddhayað |
paraü bhavam ajananto mamavyayam anuttamam ||

25. nahaü prakañað sarvasya yogamayôsamavêtað |
mãâho ’yaü nabhijanati loko mam ajam avyayam ||

26. vedôhaü samatøtani vartamanani côrjuna |
bhavishyani ca bhãtani maü tu veda na kañcana ||

27. icchadveshasamutthena dvaádvamohena Bharata |
sarvabhãtani saümohaü sarge yanti paraütapa ||

28. yeûôü tv antagataü pôpaü jananaü puòyakarmaòôm |
te dvaádvamohanirmukta bhajante maü dêâhavratað ||

29. jaramaraòamokûôya mam ôñritya yatanti ye |
te Brahma tad viduð kêtsnam Adhyôtmaü Karma côkhilam ||

30. sadhibhãtadhidaivaü maü sadhiyajèaü ca ye viduð |
prayôòakale ’pi ca maü te vidur yuktacetasað ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyôyôü yogañôstre
ñri Kêûòôrjuna-saüvade jèanavijèanayogo nama saptamo ’dhyôyað


VIII

ARJUNA UVÔCA

1. kin tad Brahma kin Adhyatman kin Karma Purushottama |
Adhibhãtan ca kin proktam Adhidaivan kin ucyate ||

2. Adhiyajèað kathan ko ’tra dehe ’smin Madhusãdana |
prayanakale ca kathan jèeyo ’si niyatatmabhið ||

ÑRIBHAGAVAN UVÔCA

3. aksharan Brahma paramaü svabhavo ’dhyôtmam ucyate |
bhãtabhavodbhavakaro visargað Karmasaüjèitað ||

4. Adhibhãtaü ksharo bhavað Purushañ cadhidaivatam |
Adhiyajèo ’ham evôtra dehe dehabhêtaü vara ||

5. antakale ca mam eva smaran muktvô kalevaram |
yað prayôti sa madbhavaü yôti nasty atra saüñayað ||

6. yaü yaü vôpi smaran bhavaü tyajaty ante kalevaram |
taü taü evaiti Kaunteya sadô tadbhavabhavitað ||

7. tasmat sarveûu kaleûu mam anusmara yudhya ca |
mayy arpitamanobuddhir mam evaishyasy asaüñayað ||

8. abhyôsayogayuktena cetasô nanyagômina |
paramaü Purushaü divyaü yôti Pôrthanucintayan ||

9. kaviü puraòam anuñôsitaram
aòor aòøyôüsam anusmared yað |
sarvasya dhataram acintyarãpam
adityavaròaü tamasað parastat ||

10. prayôòakale manasôcalena
bhaktyô yukto yogabalena caiva |
bhruvor madhye praòam ôveñya samyak
sa taü paraü Purusham upaiti divyam ||

11. yad aksharaü vedavido vadanti
viñanti yad yatayo vøtaragôð |
yad icchanto brahmacaryaü caranti
tat te padaü saügraheòa pravakûye ||

12. sarvadvôraòi saüyamya mano hêdi nirudhya ca |
mãrdhny adhayôtmanað praòam ôsthito yogadharaòôm ||

13. Om ity ekaksharaü Brahma vyôharan mam anusmaran |
yað prayôti tyajan dehaü sa yôti paramaü gatim ||

14. ananyacetað satataü yo maü smarati nityañað |
tasyôhaü sulabhað Pôrtha nityayuktasya yoginað ||

15. mam upetya punar janma duðkhalayam añôñvatam |
napnuvanti mahatmanað saüsiddhiü paramaü gatað ||

16. ô brahmabhuvanal lokað punar ôvartino ’rjuna |
mam upetya tu Kaunteya punar janma na vidyate ||

17. sahasrayugaparyantam ahar yad Brahmaòo viduð |
ratriü yugasahasrantaü te ’horatravido janað ||

18. avyaktad vyaktayað sarvôð prabhavanty aharagame |
ratryôgame praløyante tatraivôvyaktasaüjèake ||

19. bhãtagramað sa evôyaü bhãtvô bhãtvô praløyate |
ratryôgame ’vañað Pôrtha prabhavaty aharagame ||

20. paras tasmat tu bhavo ’nyo ’vyakto ’vyaktat sanatanað |
yað sa sarveûu bhãteûu nañyatsu na vinañyati ||

21. avyakto ’kshara ity uktas tam ôhuð paramaü gatim |
yaü prapya na nivartante tad dhama paramaü mama ||

22. Purushað sa parað Pôrtha bhaktyô labhyas tv ananyayô |
yasyantaðsthani bhãtani yena sarvam idaü tatam ||

23. yatra kale tv anavêttim ôvêttiü caiva yoginað |
prayôta yanti taü kalaü vakûyômi Bharataêshabha ||

24. agni jyotir ahað ñuklað shaòmasô uttarayaòam |
tatra prayôta gacchanti Brahma Brahmavido janað ||

25. dhãmo ratris tatha kêûòað shaòmasô dakûiòôyanam |
tatra candramasaü jyotir yogi prapya nivartate ||

26. ñuklakêûòe gatø hy ete jagatað ñôñvate mate |
ekayô yôty anavêttim anyayôvartate punað ||

27. naite sêtø Pôrtha janaü yogi muhyati kañcana |
tasmat sarveûu kaleûu yogayukto bhavôrjuna ||

28. vedeûu yajèeûu tapaðsu caiva daneûu yat puòyaphalaü pradishåam |
atyeti tat sarvam idaü viditvô yogi paraü sthanam upaiti cadyam ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyôyôü yogañôstre
ñri Kêûòôrjuna-saüvade Aksharabrahmayogo namaûåamo ’dhyôyað


IX

ÑRIBHAGAVAN UVÔCA

1. idan tu te guhyataman pravakshyamy anasãyave |
jèanan vijèanasahitan yaj jèatva mokshyase ’ñubhat ||

2. rajavidya rajaguhyan pavitram idam uttamam |
pratyakshavagaman dharmyan susukhan kartum avyayam ||

3. añraddadhanað purusha dharmasyasya paraátapa |
aprapya maü nivartante mêtyusaüsôravartmani ||

4. mayô tatam idaü sarvaü jagad avyaktamãrtina |
matsthani sarvabhãtani na côhaü teûv avasthitað ||

5. na ca matsthani bhãtani pañya me yogam aiñvaram |
bhãtabhênna ca bhãtastho mamatma bhãtabhavanað ||

6. yathakañasthito nityaü vôyuð sarvatrago mahan |
tatha sarvôòi bhãtani matsthanøty upadharaya ||

7. sarvabhãtani Kaunteya prakêtiü yanti mamikam |
kalpakshaye punas tani kalpadau visêjômy aham ||

8. prakêtiü svôm avaûåabhya visêjômi punað punað |
bhãtagramam imaü kêtsnam avañaü prakêter vañôt ||

9. na ca maü tani karmaòi nibadhnanti Dhanaüjaya |
udôsønavad ôsønam asaktaü teûu karmasu ||

10. mayadhyakûeòa prakêtið sãyate sacaracaram |
hetunanena Kaunteya jagad viparivartate ||

11. avajananti maü mãâha manuûøü tanum ôñritam |
paraü bhavam ajananto mama bhãtamaheñvaram ||

12. moghañô moghakarmaòo moghajèana vicetasað |
rakshasøm ôsuriü caiva prakêtiü mohinøü ñritað ||

13. mahatmanas tu maü Pôrtha daivøü prakêtim ôñritað |
bhajanty ananyamanaso jèôtvô bhãtadim avyayam ||

14. satataü kørtayanto maü yatantañ ca dêâhavratað |
namasyantañ ca maü bhaktyô nityayukta upôsate ||

15. jèanayajèena côpy anye yajanto mam upôsate |
ekatvena pêthaktvena bahudha viñvatomukham ||

16. ahaü kratur ahaü yajèað svadhaham aham aushadham |
mantro ’ham aham evôjyam aham agnir ahaü hutam ||

17. pitaham asya jagato mata dhata pitamahað |
vedyaü pavitram Oükara êk sôma yajur eva ca ||

18. gatir bharta prabhuð sôkûø nivôsað ñaraòaü suhêt |
prabhavað pralayað sthanaü nidhanaü bøjam avyayam ||

19. tapômy aham ahaü varshaü nigêhòômy utsêjômi ca |
amêtaü caiva mêtyuñ ca sad asac côham Arjuna ||

20. traividyô maü somapôð pãtapôpô
yajèair ishåvô svargatiü prarthayante |
te puòyaü ôsadya surendralokam
añnanti divyan divi devabhogan ||

21. te taü bhuktvô svargalokaü viñôlaü
kûøòe puòye martyalokaü viñanti |
evaü trayødharmamanuprapanna
gatagataü kamakama labhante ||

22. ananyôñ cintayanto maü ye janað paryupôsate |
teûôü nityôbhiyuktanaü yogakûemaü vahamy aham ||

23. ye ’py anyadevata bhakta yajante ñraddhayanvitað |
te ’pi mam eva Kaunteya yajanty avidhipãrvakam ||

24. ahaü hi sarvayajèanaü bhokta ca prabhur eva ca |
na tu mam abhijananti tattvenatañ cyavanti te ||

25. yanti devavrata devan pitên yanti pitêvratað |
bhãtani yanti bhãtejyô yanti madyôjino ’pi mam ||

26. patraü puûpaü phalaü toyaü yo me bhaktyô prayacchati |
tad ahaü bhaktyupahêtam añnami prayatatmanað ||

27. yat karoûi yad añnasi yaj juhoûi dadôsi yat |
yat tapasyasi Kaunteya tat kuruûva madarpaòam ||

28. ñubhañubhaphalair evaü mokûyase karmabandhanaið |
saünyôsayogayuktatma vimukto mam upaishyasi ||

29. samo ’haü sarvabhãteûu na me dveûyo ’sti na priyað |
ye bhajanti tu maü bhaktyô mayi te teûu côpy aham ||

30. api cet suduracôro bhajate mam ananyabhak |
sadhur eva sa mantavyað samyag vyavasito hi sað ||

31. kûipraü bhavati dharmatma ñañvac chantiü nigacchati |
Kaunteya pratijèanøhi na me bhaktað praòañyati ||

32. maü hi Pôrtha vyayôñritya ye ’pi syuð pôpayonayað |
striyo vaiñyôs tatha ñãdras te ’pi yanti paraü gatim ||

33. kiü punar brahmaòôð puòyô bhakta rajarshayas tatha |
anityam asukhaü lokam imaü prapya bhajasva mam ||

34. manmana bhava madbhakto madyôjø maü namaskuru |
mam evaishyasi yuktvaivam ôtmanaü matparayanað ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyôyôü yogañôstre
ñri Kêûòôrjuna-saüvade rajavidyôrajaguhyayogo nama navamo ’dhyôyað


X

ÑRIBHAGAVAN UVÔCA

1. bhãya eva mahabaho ñrinu me paraman vacað |
yat te ’han priyamanaya vakshyami hitakamyaya ||

2. na me viduð suraganað prabhavan na maharshayað |
aham adir hi devanan maharshinan ca sarvañað ||

3. yo mam ajam anadin ca vetti lokamaheñvaram |
asaümãâhað sa martyeûu sarvapôpaið pramucyate ||

4. buddhir jèanam asaümohað kshama satyaü damað ñamað |
sukhaü duðkhaü bhavo ’bhavo bhayaü côbhayam eva ca ||

5. ahiüsô samata tuûåis tapo danaü yaño ’yañað |
bhavanti bhavô bhãtanaü matta eva pêthagvidhað ||

6. maharshayað sapta pãrve catvôro Manavas tatha |
madbhavô manasô jôta yeûôü loka imað prajôð ||

7. etaü vibhãtiü yogaü ca mama yo vetti tattvatað |
so ’vikampena yogena yujyate natra saüñayað ||

8. ahaü sarvasya prabhavo mattað sarvaü pravartate |
iti matvô bhajante maü budha bhavasamanvitað ||

9. maccitta madgatapraòô bodhayantað parasparam |
kathayantañ ca maü nityaü tuûyanti ca ramanti ca ||

10. teûôü satatayuktanaü bhajataü pritipãrvakam |
dadômi buddhiyogaü taü yena mam upayanti te ||

11. teûôm evanukampôrtham aham ajèanajaü tamað |
nañayômy ôtmabhavastho jèanadøpena bhasvata ||

ARJUNA UVÔCA

12. paran Brahma paran dhama pavitran parama bhavan |
Purushan ñañvatan divyam adidevam ajan vibhum ||

13. ahus tvan rishayað sarve devarshir Naradas tatha |
Asito Devalo Vyasað svayan caiva bravishi me ||

14. sarvam etad ritan manye yan man vadasi Keñava |
na hi te bhagavan vyaktiü vidur devô na danavôð ||

15. svayam evôtmanatmanaü vettha tvaü Puruûottama |
bhãtabhavana bhãteña devadeva jagatpate ||

16. vaktum arhasy añeûeòa divyô hy ôtmavibhãtayað |
yôbhir vibhãtibhir lokan imaüs tvaü vyôpya tishåhasi ||

17. kathaü vidyôm ahaü yogiüs tvôü sadô paricintayan |
keûu keûu ca bhaveûu cintyo ’si bhagavan mayô ||

18. vistareòôtmano yogaü vibhãtiü ca Janardana |
bhãyað kathaya têptir hi ñêòvato nasti me ’mêtam ||

ÑRIBHAGAVAN UVÔCA

19. hanta te kathayishyami divya hy atmavibhãtayað |
pradhanyatað Kuruñreshtha nasty anto vistarasya me ||

20. aham atma Guâakeña sarvabhãtañayasthitað |
aham adiñ ca madhyan ca bhãtanam anta eva ca ||

21. Adityanam ahan Vishnur jyotishan ravir aüñuman |
Maricir Marutam asmi nakshatraòôm ahaü ñañø ||

22. vedanaü Sômavedo ’smi devanam asmi Vôsavað |
indriyôòôü manañ côsmi bhãtanam asmi cetana ||

23. Rudraòôü Ñaükarañ côsmi vitteño yaksharakshasôm |
Vasãnaü pôvakañ côsmi Meruð ñikhariòôm aham ||

24. purodhasôü ca mukhyaü maü viddhi Pôrtha Bêhaspatim |
senanønam ahaü Skandað sarasôm asmi sôgarað ||

25. maharûøòôü Bhrigur ahaü giram asmy ekam aksharam |
yajèanaü japayajèo ’smi sthavaraòôü Himalayað ||

26. añvatthað sarvavêkûôòôü devarûøòôü ca Naradað |
gandharvôòôü Citrarathað siddhanaü Kapilo munið ||

27. Uccaiðñravasaü añvanaü viddhi mam amêtodbhavam |
Airavataü gajendraòôü naraòôü ca naradhipam ||

28. ôyudhanam ahaü vajraü dhenãnam asmi Kamadhuk |
prajanañ côsmi Kandarpað sarpôòôm asmi Vôsukið ||

29. Anantañ côsmi naganaü Varuòo yadasôm aham |
pitêòôm Aryama côsmi Yamað saüyamatam aham ||

30. Prahladañ côsmi Daityanaü kalað kalayatam aham |
mrigôòôü ca mrigendro ’haü Vainateyañ ca pakûiòôm

31. pavanað pavatam asmi Ramað ñastrabhêtam aham |
jhaûôòôü Makarañ côsmi srotasôm asmi Jôhnavø ||

32. sargôòôm adir antañ ca madhyaü caivôham Arjuna |
Adhyôtmavidyô vidyanaü vadað pravadatam aham ||

33. aksharaòôm akaro ’smi dvandvað sômasikasya ca |
aham evôkshayað kalo dhatahaü viñvatomukhað ||

34. mêtyuð sarvaharañ côham udbhavañ ca bhavishyatam |
kørtið ñrir vôk ca nariòôü smêtir medha dhêtið kshama ||

35. Bêhatsôma tatha sômnaü gôyatri chandasôm aham |
masanaü margañørûo ’ham êtãnaü kusumakarað ||

36. dyãtaü chalayatam asmi tejas tejasvinam aham |
jayo ’smi vyavasôyo ’smi sattvaü sattvavatam aham ||

37. Vêûòønaü Vôsudevo ’smi Pôòâavanaü Dhanaüjayað |
munønam apy ahaü Vyôsað kavønam Uñana kavið ||

38. daòâo damayatam asmi nøtir asmi jigishatam |
maunaü caivôsmi guhyanaü jèanaü jèanavatam aham ||

39. yac côpi sarvabhãtanaü bøjaü tad aham Arjuna |
na tad asti vina yat syan mayô bhãtaü caracaram ||

40. nanto ’sti mama divyanaü vibhãtønaü paraütapa |
esha tãddeñatað prokto vibhãter vistaro mayô ||

41. yad yad vibhãtimat sattvaü ñrimad ãrjitam eva vô |
tat tad evôvagaccha tvaü mama tejoüñasaübhavam ||

42. atha vô bahunaitena kiü jèôtena tavôrjuna |
vishåabhyôham idaü kêtsnam ekaüñena sthito jagat ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyôyôü yogañôstre
ñri Kêûòôrjuna-saüvade vibhãtiyogo nama dañamo ’dhyôyað


XI

ARJUNA UVÔCA

1. madanugrahaya paraman guhyam Adhyatmasanjèitam |
yat tvayoktan vacas tena moho ’yan vigato mama ||

2. bhavapyayau hi bhãtanan ñrutau vistaraño maya |
tvattað kamalapatraksha mahatmyam api cavyayam ||

3. evam etad yathattha tvam atmanan parameñvara |
drashtum icchami te rãpam aiñvaran Purushottama ||

4. manyase yadi tac chakyan maya drashtum iti prabho |
yogoñvara tato me tvan darñayatmanam avyayam ||

ÑRIBHAGAVAN UVÔCA

5. pañya me Partha rãpani ñataño ’tha sahasrañað |
nanavidhani divyani nanavarnakritini ca ||

6. pañyadityan Vasãn Rudran Añvinau Marutas tatha |
bahãny adêûåapãrvôòi pañyôñcaryôòi Bharata ||

7. ihaikasthaü jagat kêtsnaü pañyadya sacaracaraü |
mama dehe Guâôkeña yac canyad draûåum icchasi ||

8. na tu maü ñakyase draûåum anenaiva svacakûuûô |
divyaü dadômi te cakûuð pañya me yogam aiñvaram ||

SAÜJAYA UVÔCA

9. evam uktva tato rajan mahayogeñvaro Harið |
darñayam asa Parthaya paraman rãpam aiñvaram ||

10. anekavaktranayanam anekadbhutadarñanam |
anekadivyabharanan divyanekodyatayudham ||

11. divyamalyambaradharan divyagandhanulepanam |
sarvañcaryamayaü diptam* anantaü viñvatomukham ||

12. divi sãryasahasrasya bhaved yugapad utthita |
yadi bhað sadêñø sô syad bhasas tasya mahatmanað ||

13. tatraikasthaü jagat kêtsnaü pravibhaktam anekadha |
apañyad devadevasya ñarire Pôòâavas tadô ||

14. tatað sa vismayôvishåo hêûåaroma Dhanaájayað |
praòamya ñirasô devaü kêtaèjalir abhashata ||

ARJUNA UVÔCA

15. pañyami devans tava deva dehe
sarvans tatha bhãtaviñeshasanghan |
Brahmanam iñan kamalasanastham
rishinñ ca sarvan uraganñ ca divyan ||

16. anekabahãdaravaktranetran
pañyami tvan sarvato ’nantarãpam |
nantan na madhyan na punas tavadin
pañyômi viñveñvara viñvarãpa ||

17. kiriåinaü gadinaü cakriòaü ca
tejorañiü sarvato døptimantam |
pañyômi tvôü durnirikûyaü samantad
døptanalôrkadyutim aprameyam ||

18. tvam aksharaü paramaü veditavyaü
tvam asya viñvasya paraü nidhanam |
tvam avyayað ñôñvatadharmagopta
sanatanas tvaü Puruûo mato me ||

19. anadimadhyantam anantavøryam
anantabôhuü ñañisãryanetram |
pañyômi tvôü døptahutañavaktraü
svatejasô viñvam idaü tapantam ||

20. dyôvôpêthivyor idam antaraü hi
vyôptaü tvayaikena diñañ ca sarvôð |
dêûåvadbhutaü rãpam* ugraü* tavedaü*
lokatrayaü pravyathitaü mahatman ||

21. amø hi tvôü surasaügha viñanti
kecid bhøtað praèjalayo gêòanti |
svastøty uktvô maharûisiddhasaüghað
stuvanti tvôü stutibhið puûkalôbhið ||

22. Rudradityô Vasavo ye ca Sadhyô
Viñve ’ñvinau Marutañ coûmapôñ ca |
gandharvayakûôsurasiddhasaügha
vøkshante tvôü vismitañ caiva sarve ||

23. rãpaü mahat te bahuvaktranetraü
mahabôho bahubôhãrupadam |
bahãdaraü bahudaüûårakaralaü
dêûåvô lokað pravyathitas tathaham ||

24. nabhaðspêñaü døptam anekavaròaü
vyôttananaü døptaviñôlanetram |
dêûåvô hi tvôü pravyathitantaratma
dhêtiü na vindômi ñamaü ca Vishòo ||

25. daüûårakaralani ca te mukhani
dêûåvaiva kalanalasaünibhani |
diño na jane na labhe ca ñarma
prasøda deveña jagannivôsa ||

26. amø ca tvôü Dhêtaraûårasya putrað
sarve sahaivôvanipôlasaüghaið |
Bhøûmo Droòað sãtaputras tathasau
sahasmadøyair api yodhamukhyaið ||

27. vaktraòi te tvaramaòô viñanti
daüûårakaralani bhayanakani |
kecid vilagna dañanantareûu
saüdêñyante cãròitair uttamaþgaið ||

28. yatha nadønaü bahavo ’mbuvegôð
samudram evôbhimukha dravanti |
tatha tavômø naralokavøra
viñanti vaktraòy abhivijvalanti ||

29. yatha pradøptaü jvalanaü pataágô
viñanti nañôya samêddhavegôð |
tathaiva nañôya viñanti lokas
tavôpi vaktraòi samêddhavegôð ||

30. lelihyase grasamanað samantal
lokan samagran vadanair jvaladbhið |
tejobhir ôpãrya jagat samagraü
bhasas tavograð pratapanti Vishòo ||

31. ôkhyôhi me ko bhavan ugrarãpo
namo ’stu te devavara prasida |
vijèatum icchami bhavantam adyan
na hi prajanami tava pravrittim ||

ÑRIBHAGAVAN UVÔCA

32. kalo ’smi lokakshayakrit pravriddho
lokan samahartum iha pravrittað |
rite ’pi tvan na bhavishyanti sarve
ye ’vasthitað pratyanøkeûu yodhað ||

33. tasmat tvam uttishåha yaño labhasva
jitvô ñatrãn bhuþkûva rajyaü samêddham |
mayaivaite nihatað pãrvam eva
nimittamatraü bhava savyasôcin ||

34. Droòaü ca Bhøûmaü ca Jayadrathaü ca
Karòaü tathanyan api yodhavøran |
mayô hataüs tvaü jahi ma vyathishåha
yudhyasva jetasi raòe sapatnan ||

SAÜJAYA UVÔCA

35. etac chrutva vacanan Keñavasya
kritaèjalir vepamanað kiriti |
namas kritva bhãya evaha Krishnan
sagadgadan bhitabhitað pranamya ||

ARJUNA UVÔCA

36. sthane Hrishikeña tava prakirtya
jagat prahrishyaty anurajyate ca |
rakshansi bhitani diño dravanti
sarve namasyanti ca siddhasaüghað ||

37. kasmac ca te na nameran mahatman
gariyase Brahmaòo ’py adikartre |
ananta deveña jagannivôsa
tvam aksharaü sad asat tat paraü yat ||





Äàòà ïóáëèêîâàíèÿ: 2014-11-04; Ïðî÷èòàíî: 247 | Íàðóøåíèå àâòîðñêîãî ïðàâà ñòðàíèöû | Ìû ïîìîæåì â íàïèñàíèè âàøåé ðàáîòû!



studopedia.org - Ñòóäîïåäèÿ.Îðã - 2014-2024 ãîä. Ñòóäîïåäèÿ íå ÿâëÿåòñÿ àâòîðîì ìàòåðèàëîâ, êîòîðûå ðàçìåùåíû. Íî ïðåäîñòàâëÿåò âîçìîæíîñòü áåñïëàòíîãî èñïîëüçîâàíèÿ (0.039 ñ)...