Ñòóäîïåäèÿ.Îðã Ãëàâíàÿ | Ñëó÷àéíàÿ ñòðàíèöà | Êîíòàêòû | Ìû ïîìîæåì â íàïèñàíèè âàøåé ðàáîòû!  
 

Mahabharatam VI, Bhishmaparvan 830 — 1532 1 ñòðàíèöà




I

DHÊTARAÛÅRA UVÔCA

1. Dharmakshetre Kurukshetre samayeta yuyutsavað |
mamakað Panâavañ caiva kim akurvata Sanjaya ||

SAÜJAYA UVÔCA

2. drishtva tu Panâavanikan vyãâhan Duryodhanas tada |
acaryam upasangamya raja vacanam abravit ||

3. pañyaitan Panâuputranam ôcôrya mahatøü camãm |
vyãâhaü Drupadaputreòa tava ñishyeòa dhømata ||

4. atra ñãra maheûvôsô Bhømarjunasama yudhi |
Yuyudhano Viraåañ ca Drupadañ ca maharathað ||

5. Dhêûåaketuñ Cekitanað Kañirajañ ca vøryavan |
Purujit Kuntibhojañ ca Ñaibyañ ca narapuügavað ||

6. Yudhamanyuñ ca vikranta Uttamaujôñ ca vøryavan |
Saubhadro Draupadeyôñ ca sarva eva maharathað ||

7. asmakaü tu viñishåô ye tan nibodha dvijottama |
nayaka mama sainyasya saüjèôrthaü tan bravømi te ||

8. bhavan Bhøûmañ ca Karòañ ca Kêpañ ca samitiüjayað |
Añvatthama Vikaròañ ca Saumadattis tathaiva ca ||

9. anye ca bahavað ñãra madarthe tyaktajøvitað |
nanañastra praharaòôð sarve yuddhaviñôradôð ||

10. aparyôptaü tad asmakaü balaü Bhøûmabhirakûitam |
paryôptaü tv idam eteûôü balaü Bhømabhirakûitam ||

11. ayaneûu ca sarveûu yathabhagam avasthitað |
Bhøûmam evôbhirakshantu bhavantað sarva eva hi ||

12. tasya saüjanayan harshaü Kuruvêddhað pitamahað |
siühanadaü vinadyoccaið ñaþkhaü dadhmau pratapavan ||

13. tatað ñaþkhañ ca bheryañ ca paòavanakagomukhað |
sahasaivôbhyahanyanta sa ñabdas tumulo ’bhavat ||

14. tatað ñvetair hayair yukte mahati syandane sthitau |
Madhavað Pôòâavañ caiva divyau ñaþkhau pradadhmatuð ||

15. Pôècajanyaü Hêûøkeño Devadattaü Dhanaüjayað |
Pauòâraü dadhmau mahañaþkhaü bhømakarma Vêkodarað ||

16. Anantavijayaü rajô Kuntøputro Yudhishåhirað |
Nakulað Sahadevañ ca Sughoshamaòipuûpakau ||

17. Kañyañ ca parameûvôsað Ñikhaòâø ca maharathað |
Dhêûåadyumno Viraåañ ca Sôtyakiñ côparajitað ||

18. Drupado Draupadeyôñ ca sarvañað pêthivøpate |
Saubhadrañ ca mahabôhuð ñaþkhan dadhmuð pêthak pêthak ||

19. sa ghoûo Dhartaraûåraòôü hêdayani vyadôrayat |
nabhañ ca pêthivøü caiva tumulo vyanunadayan ||

20. atha vyavasthitan dêûåvô Dhartaraûåran Kapidhvajað |
pravêtte ñastrasampôte dhanur udyamya Pôòâavað ||

21. Hêûøkeñaü tadô vôkyam idam ôha mahøpate |
senayor ubhayor madhye rathaü sthapaya me ’cyuta ||

22. yôvad etan nirikûe ’haü yoddhukaman avasthitan |
kair mayô saha yoddhavyam asmin raòasamudyame ||

23. yotsyamanan avekûe ’haü ya ete ’tra samagatað |
Dhartaraûårasya durbuddher yuddhe priyacikørshavað ||

24. evam ukto Hêûøkeño Guâôkeñena Bharata |
senayor ubhayor madhye sthapayitvô rathottamam ||

25. Bhøûmadroòapramukhatað sarveûôü ca mahøkûitam |
uvôca Pôrtha pañyaitan samavetan Kurãn iti ||

26. tatrapañyat sthitan Pôrthað pitên atha pitamahan |
ôcôryan matulan bhratên putran pautran sakhøüs tatha ||

27. ñvañuran suhêdañ caiva senayor ubhayor api |
tan samøkûya sa Kaunteyað sarvan bandhãn avasthitan ||

28. kêpayô parayôvishåo vishødann idam abravøt |
dêûåvevamaü* svajanaü* Kêûòa yuyutsãü* samupasthitam* ||

29. sødanti mama gôtraòi mukhaü ca pariñuûyati |
vepathuñ ca ñarire me romaharshañ ca jôyate ||

30. Gôòâøvaü sraüsate hastat tvakcaiva paridahyate |
na ca ñaknomy avasthatuü bhramatøva ca me manað ||

31. nimittani ca pañyômi viparitani Keñava |
na ca ñreyo ’nupañyômi hatvô svajanam ôhave ||

32. na kaþkûe vijayaü Kêûòa na ca rajyaü sukhani ca |
kiü no rajyona Govinda kiü bhogair jøvitena vô ||

33. yeûôm arthe kaþkûitaü no rajyaü bhogôð sukhani ca |
ta ime ’vasthita yuddhe praòôüs tyaktvô dhanani ca ||

34. ôcôryôð pitarað putras tathaiva ca pitamahað |
matulôð ñvañurað pautrað syôlôð saübandhinas tatha ||

35. etan na hantum icchami ghnato ’pi Madhusãdana |
api trailokyarajyasya hetoð kiü nu mahøkête ||

36. nihatya Dhartaraûåran nað ka pritið syôj Janardana |
pôpam evôñrayed asman hatvaitan ôtatayinað ||

37. tasman narha vayaü hantuü Dhartaraûåran svabandhavan* |
svajanaü hi kathaü hatvô sukhinað syôma Madhava ||

38. yady apy ete na pañyanti lobhopahatacetasað |
kulakshayakêtaü doshaü mitradrohe ca pôtakam ||

39. kathaü na jèeyam asmabhið pôpad asman nivartitum |
kulakshayakêtaü doshaü prapañyadbhir Janardana ||

40. kulakshaye praòañyanti kuladharmað sanatanað |
dharme naûåe kulaü kêtsnaü adharmo ’bhibhavaty uta ||

41. adharmabhibhavôt Kêûòa praduûyanti kulastriyað |
strishu duûåôsu Vôrûòeya jôyate varòasaükarað ||

42. saükaro narakayaiva kulaghnanaü kulasya ca |
patanti pitaro hy eûôü luptapiòâodakakriyôð ||

43. doshair etaið kulaghnanaü varòasaükarakarakaið |
utsadyante jôtidharmað kuladharmañ ca ñôñvatað ||

44. utsannakuladharmaòôü manuûyôòôü Janardana |
narake niyataü vôso bhavatøty anuñuñruma ||

45. aho bata mahatpôpaü kartuü vyavasita vayam |
yad rajyasukhalobhena hantuü svajanaü udyatað ||

46. yadi mam apratøkaram añastraü ñastrapôòayað |
Dhartaraûåra raòe hanyus tan me kûemataraü bhavet ||

SAÜJAYA UVÔCA

47. evam uktvarjunað sankhye rathopastha upaviñat |
visrijya sañaran capan ñokasanvignamanasað ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyayan yogañastre
ñri Krishnarjuna-sanvade Arjunavishadayogo nama prathamo ’dhyayað


II

SAÜJAYA UVÔCA

1. tan tatha kripayavishtam añrupãrnakulekshanam |
vishidantam idan vakyam uvaca Madhusãdanað ||

ÑRIBHAGAVAN UVÔCA

2. kutas tva kañmalam idan vishame samupasthitam |
anaryajushtam asvargyam akirtikaram Arjuna ||

3. klaibyan ma sma gamað Partha naitat tvayy upapadyate |
kshudran hridayadaurbalyan tyaktvottishtha parantapa ||

ARJUNA UVÔCA

4. kathan Bhishmam ahan sankhye Dronan ca Madhusãdana |
ishubhið pratiyotsyami pãjarhav arisãdana ||

5. gurãn ahatva hi mahanubhavan
ñreyo bhoktun bhaiksham apiha loke |
hatvarthakamaüs tu gurãn ihaiva
bhuèjøya bhogan rudhirapradigdhan ||

6. na caitad vidmað kataran no gariyo
yad vô jayema yadi vô no jayeyuð |
yan eva hatvô na jijøvishômas
te ’vasthitað pramukhe Dhartaraûårað ||

7. karpaòyadoûopahatasvabhavað
pêcchami tvôü dharmasaümãâhacetað |
yac chreyað syan niñcitaü brãhi tan me
ñishyas te ’haü ñadhi maü tvôü prapannam ||

8. na hi prapañyômi mamapanudyad
yac chokam ucchoshaòam indriyôòôm |
avôpya bhãmav asapatnam êddhaü
rajyaü suraòôm api cadhipatyam ||

SAÜJAYA UVÔCA

9. evam uktva Hrishikeñan Guâakeñað parantapa |
na yotsya iti Govindam uktva tãshnin babhãva ha ||

10. tam uvaca Hrishikeñað prahasann iva Bharata |
senayor ubhayor madhye vishidantam idan vacað ||

ÑRIBHAGAVAN UVÔCA

11. añocyan anvañocas tvan prajèôvadôüñ ca bhashase |
gatasãn agatasãüñ ca nanuñocanti paòâitað ||

12. na tv evôhaü jôtu nasaü na tvaü neme janadhipôð |
na caiva na bhavishyômað sarve vayam atað param ||

13. dehino ’smin yatha dehe kaumaraü yauvanaü jara |
tatha dehantarapraptir dhøras tatra na muhyati ||

14. matrasparñôs tu Kaunteya ñøtoûòasukhaduðkhadôð |
ôgamapôyino ’nityôs taüs titikshasva Bharata ||

15. yaü hi na vyathayanty ete purushaü purusharshabha |
samaduðkhasukhaü dhøraü so ’mêtatvôya kalpate ||

16. nasato vidyate bhavo nabhavo vidyate satað |
ubhayor api dêûåo ’ntas tv anayos tattvadarñibhið ||

17. avinañi tu tad viddhi yena sarvam idaü tatam |
vinañam avyayasyôsya na kañcit kartum arhati ||

18. antavanta ime deha nityasyoktað ñaririòað |
anañino ’prameyasya tasmad yudhyasva Bharata ||

19. ye enaü vetti hantaraü yañ cainaü manyate hatam |
ubhau tau na vijanøto nayaü hanti na hanyate ||

20. na jôyate mriyate vô kadôcin nayaü bhãtvô bhavita vô na bhãyað |
ajo nityað ñôñvato ’yaü puraòo na hanyate hanyamane ñarire ||

21. vedôvinañinaü nityaü ya enam ajam avyayam |
kathaü sa purushað Pôrtha kaü ghatayati hanti kam ||

22. vôsôüsi jøròani yatha vihaya navani gêhòôti naro ’paraòi |
tatha ñariraòi vihaya jøròany anyani saüyôti navani dehø ||

23. nainaü chindanti ñastraòi nainaü dahati pôvakað |
na cainaü kledayanty ôpo na ñoshayati marutað ||

24. acchedyo ’yam adôhyo ’yam akledyo ’ñoûya eva ca |
nityað sarvagatað sthaòur acalo ’yaü sanatanað ||

25. avyakto ’yam acintyo ’yam avikaryo ’yam ucyate |
tasmad evaü viditvainaü nanuñocitum arhasi ||

26. atha cainaü nityajôtaü nityaü vô manyase mêtam |
tathapi tvaü mahabôho nainaü ñocitum arhasi ||

27. jôtasya hi dhruvo mêtyur dhruvaü janma mêtasya ca |
tasmad apariharye ’rthe na tvaü ñocitum arhasi ||

28. avyaktadøni bhãtani vyaktamadhyani Bharata |
avyaktanidhanany eva tatra ka paridevana ||

29. ôñcaryavad pañyati kañcid enam ôñcaryavad vadati tathaiva canyað |
ôñcaryavac cainam anyað ñêòoti ñrutvôpy enaü veda na caiva kañcit ||

30. dehø nityam avadhyo ’yaü dehe sarvasya Bharata |
tasmat sarvôòi bhãtani na tvaü ñocitum arhasi ||

31. svadharmam api côvekûya na vikampitum arhasi |
dharmyad dhi yuddhac chreyo ’nyat kshatriyasya na vidyate ||

32. yadêcchayô copapannaü svargadvôram apôvêtam |
sukhinað kshatriyað Pôrtha labhante yuddham ødêñam ||

33. atha cet tvam imaü dharmyaü saügramaü na karishyasi |
tatað svadharmaü kørtiü ca hitvô pôpam avôpsyasi ||

34. akørtiü côpi bhãtani kathayishyanti te ’vyayôm |
saübhavitasya côkørtir maraòad atiricyate ||

35. bhayad raòad uparataü maüsyante tvôü maharathað |
yeûôü ca tvaü bahumato bhãtvô yôsyasi lôghavam ||

36. avôcyavadôüñ ca bahun vadishyanti tavôhitað |
nindantas tava sômarthyaü tato duðkhataraü nu kim ||

37. hato vô prapsyasi svargaü jitvô vô bhokûyase mahøm |
tasmad uttishåha Kaunteya yuddhaya kêtaniñcayað ||

38. sukhaduðkhe same kêtvô lôbhalôbhau jayôjayau |
tato yuddhaya yujyasva naivaü pôpam avôpsyasi ||

39. eûô te ’bhihita sôükhye buddhir yoge tv imaü ñêòu |
buddhyô yukto yayô Pôrtha karmabandhaü prahasyasi ||

40. nehabhikramanaño ’sti pratyavôyo na vidyate |
svalpam apy asya dharmasya trayate mahato bhayôt ||

41. vyavasôyôtmika buddhir ekeha Kurunandana |
bahuñôkha hy anantañ ca buddhayo ’vyavasôyinam ||

42. yôm imaü puûpitaü vôcaü pravadanty avipañcitað |
vedavadaratað Pôrtha nanyad astøti vadinað ||

43. kamatmanað svargapara janmakarmaphalapradôm |
kriyôviñeshabahulôü bhogaiñvaryagatiü prati ||

44. bhogaiñvaryaprasaktanaü tayôpahêtacetasôm |
vyavasôyôtmika buddhið samadhau na vidhøyate ||

45. traiguòyavishayô vedô nistraiguòyo bhavôrjuna |
nirdvandvo nityasattvastho niryogakûema ôtmavan ||

46. yôvan artha udapane sarvatað saüplutodake |
tavan sarveûu vedeûu brahmaòasya vijanatað ||

47. karmaòy evadhikaras te ma phaleûu kadôcana |
ma karmaphalahetur bhãr ma te saþgo ’stv akarmaòi ||

48. yogasthað kuru karmaòi saþgaü tyaktvô Dhanaüjaya |
siddhyasiddhyoð samo bhãtvô samatvaü yoga ucyate ||

49. dãreòa hy avaraü karma buddhiyogad Dhanaüjaya |
buddhau ñaraòam anviccha kêpaòôð phalahetavað ||

50. buddhiyukto jahatøha ubhe sukêtaduûkête |
tasmad yogôya yujyasva yogað karmasu kauñalam ||

51. karmajaü buddhiyukta hi phalaü tyaktvô manøûiòað |
janmabandhavinirmuktað padaü gacchanty anamayam ||

52. yadô te mohakalilaü buddhir vyatitarishyati |
tadô gantasi nirvedaü ñrotavyasya ñrutasya ca ||

53. ñrutivipratipanna te yadô sthasyati niñcalô |
samadhav acalô buddhis tadô yogam avôpsyasi ||

ARJUNA UVÔCA

54. sthitaprajèasya ka bhasha samadhisthasya Keñava |
sthitadhið kin prabhasheta kim asita vrajeta kim ||

ÑRIBHAGAVAN UVÔCA

55. prajahati yada kaman sarvan Partha manogatan |
atmany evatmana tushtað sthitaprajèas tadocyate ||

56. duðkheshv anudvignamanað sukheûu vigataspêhað |
vøtaragabhayakrodhað sthitadhør munir ucyate ||

57. yað sarvatranabhisnehas tat tat prapya ñubhañubham |
nabhinandati na dveûåi tasya prajèô pratishåhita ||

58. yadô saüharate côyaü kãrmo ’þganøva sarvañað |
indriyôòøndriyôrthebhyas tasya prajèô pratishåhita ||

59. vishayô vinivartante niraharasya dehinað |
rasavarjaü raso ’pyasya paraü dêûåvô nivartate ||

60. yatato hy api Kaunteya purushasya vipañcitað |
indriyôòi pramathøni haranti prasabhaü manað ||

61. tani sarvôòi saüyamya yukta ôsøta matparað |
vañe hi yasyendriyôòi tasya prajèô pratishåhita ||

62. dhyôyato vishayan puüsað saþgas teûãpajôyate |
saþgôt saüjôyate kamað kamat krodho ’bhijôyate ||

63. krodhad bhavati saümohað saümohat smêtivibhramað |
smêtibhraüñad buddhinaño buddhinañôt praòañyati ||

64. ragadveshaviyuktais tu vishayan indriyaiñ caran |
ôtmavañyair vidheyôtma prasadam adhigacchati ||

65. prasade sarvaduðkhanaü hanir asyopajô yate |
prasannacetaso hy ôñu buddhið paryavatishåhate ||

66. nasti buddhir ayuktasya na côyuktasya bhavana |
na côbhavayatað ñantir añantasya kutað sukham ||

67. indriyôòôü hi carataü yan mano ’nuvidhøyate |
tad asya harati prajèôü vôyur navam ivômbhasi ||

68. tasmad yasya mahabôho nigêhøtani sarvañað |
indriyôòøndriyôrthebhyas tasya prajèô pratishåhita ||

69. yô niñô sarvabhãtanaü tasyôü jôgarti saüyamø |
yasyôü jôgrati bhãtani sô niñô pañyato muneð ||

70. ôpãryamaòam acalapratishåhaü samudram ôpað praviñanti yadvat |
tadvat kama yaü praviñanti sarve sa ñantim ôpnoti na kamakamø ||

71. vihaya kaman yað sarvan pumaüñ carati niðspêhað |
nirmamo nirahaükarað sa ñantim adhigacchati ||

72. eûô brahmø sthitið Pôrtha nainaü prapya vimuhyati |
sthitvôsyôm antakale ’pi Brahmanirvôòam êcchati ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyôyôü yogañôstre
ñri Kêûòôrjuna-saüvade sôükhyayogo nama dvitøyo ’dhyôyað


III

ARJUNA UVÔCA

1. jyayasi cet karmanas te mata buddhir Janardana |
tat kin karmani ghore man niyojayasi Keñava ||

2. vyamiñreneva vakyena buddhin mohayasiva me |
tad ekan vada niñcitya yena ñreyo ’ham apnuyam ||

ÑRIBHAGAVAN UVÔCA

3. loke ’smin dvividha nishtha pura prokta mayanagha |
jèanayogena sôükhyanaü karmayogena yoginam ||

4. na karmaòôm anarambhan naishkarmyaü puruûo ’ñnute |
na ca saünyasanad eva siddhiü samadhigacchati ||

5. na hi kañcit kshaòam api jôtu tishåhaty akarmakêt |
karyate hy avañað karma sarvað prakêtijair guòaið ||

6. karmendriyôòi saüyamya ya ôste manasô smaran |
indriyôrthan vimãâhatma mithyôcôrað sa ucyate ||

7. yas tv indriyôòi manasô niyamyôrabhate ’rjuna |
karmendriyaið karmayogam asaktað sa viñishyate ||

8. niyataü kuru karma tvaü karma jyôyo hy akarmaòað |
ñarirayôtrapi ca te na prasidhyed akarmaòað ||

9. yajèôrthat karmaòo ’nyatra loko ’yaü karmabandhanað |
tadarthaü karma Kaunteya muktasaþgað samacara ||

10. sahayajèôð prajôð sêûåvô purovôca Prajôpatið |
anena prasavishyadhvam esha vo ’stv ishåakamadhuk ||

11. devan bhavayatanena te devô bhavayantu vað |
parasparaü bhavayantað ñreyað param avôpsyatha ||

12. ishåan bhogan hi vo devô dôsyante yajèabhavitað |
tair dattan apradôyaibhyo yo bhuþkte stena eva sað ||

13. yajèañishåôñinað santo mucyante sarvakilbishaið |
bhuèjate te tv aghaü pôpô ye pacanty ôtmakaraòôt ||

14. annad bhavanti bhãtani parjanyad annasaübhavað |
yajèad bhavati parjanyo yajèað karmasamudbhavað ||

15. karma Brahmodbhavaü viddhi Brahmaksharasamudbhavam |
tasmat sarvagataü Brahma nityaü yajèe pratishåhitam ||

16. evaü pravartitaü cakraü nanuvartayatøha yað |
aghayur indriyôramo moghaü Pôrtha sa jøvati ||

17. yas tv ôtmaratir eva syad ôtmatêptañ ca manavað |
ôtmany eva ca saütuûåas tasya karyaü na vidyate ||

18. naiva tasya kêtenartho nakêteneha kañcana |
na côsya sarvabhãteûu kañcid artha vyapôñrayað ||

19. tasmad asaktað satataü karyaü karma samacara |
asakto hy ôcaran karma param ôpnoti pãrushað ||

20. karmaòaiva hi saüsiddhim ôsthita Janakadayað |
lokasaügraham evôpi saüpañyan kartum arhasi ||

21. yad yad ôcarati ñreûåhas tat tad evetaro janað |
sa yad pramaòaü kurute lokas tad anuvartate ||

22. na me Pôrthasti kartavyaü trishu lokeûu kiücana |
nanavôptaü avôptavyaü varta eva ca karmaòi ||

23. yadi hy ahaü na varteyaü jôtu karmaòy atandritað |
mama vartmanuvartante manuûyôð Pôrtha sarvañað ||

24. utsødeyur ime loka na kuryôü karma ced aham |
saükarasya ca karta syôm upahanyôm imað prajôð ||

25. saktað karmaòy avidvôüso yatha kurvanti Bharata |
kuryad vidvôüs tathasaktañ cikørûur lokasaügraham ||

26. na buddhibhedaü janayed ajèanaü karmasaþginam |
joshayet sarvakarmaòi vidvan yuktað samacaran ||

27. prakêteð kriyamaòani guòaið karmaòi sarvañað |
ahaükaravimãâhatma kartaham iti manyate ||

28. tattvavit tu mahabôho guòakarmavibhagayoð |
guòô guòeûu vartanta iti matvô na sajjate ||

29. prakêter guòasaümãâhað sajjante guòakarmasu |
tan akêtsnavido mandan kêtsnavin na vicôlayet ||

30. mayi sarvôòi karmaòi saünyasyadhyôtmacetasô |
nirañør nirmamo bhãtvô yudhyasva vigatajvarað ||

31. ye me matam idaü nityam anutishåhanti manavôð |
ñraddhavanto ’nasãyanto mucyante te ’pi karmabhið ||

32. ye tv etad abhyasãyanto nanutishåhanti me matam |
sarvajèanavimãâhaüs tan viddhi naûåan acetasað ||

33. sadêñaü ceûåate svasyôð prakêter jèanavan api |
prakêtiü yanti bhãtani nigrahað kin karishyati ||

34. indriyasyendriyasyarthe ragadveshau vyavasthitau |
tayor na vañam agacchet tau hy asya paripanthinau ||

35. ñreyan svadharmo vigunað paradharmat svanushthitat |
svadharme nidhanan ñreyað paradharmo bhayavahað ||

ARJUNA UVÔCA

36. atha kena prayukto ’yan papan carati pãrushað |
anicchannapi Varshneya balad iva niyojitað ||

ÑRIBHAGAVAN UVÔCA

37. kama esha krodha esha rajogunasamudbhavað |
mahañano mahapapma viddhy enam iha vairinam ||

38. dhãmenavriyate vahnir yathadarño malena ca |
yatholbenavêto garbhas tatha tenedam ôvêtam ||

39. ôvêtaü jèanam etena jèanino nityavairiòô |
kamarãpeòa Kaunteya duûpãreòanalena ca ||

40. indriyôòi mano buddhir asyadhishåhanam ucyate |
etair vimohayaty esha jèanam ôvêtya dehinam ||

41. tasmat tvam indriyôòy adau niyamya Bharatarshabha |
pôpmanaü prajahi hy enaü jèanavijèananañanam ||

42. indriyôòi paraòy ôhur indriyebhyað paraü manað |
manasas tu para buddhir yo buddheð paratas tu sað ||

43. evaü buddheð paraü buddhvô saüstabhyôtmanam ôtmana |
jahi ñatruü mahabaho kamarãpan durasadam ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyayan yogañastre
ñri Krishnarjuna-sanvade karmayogo nama tritiyo ’dhyayað


IV

ÑRIBHAGAVAN UVÔCA

1. iman Vivasvate yogan proktavan aham avyayam |
Vivasvan Manave praha Manur Ikshvakave ’bravit ||

2. evan paranparapraptam iman rajarshayo viduð |
sa kaleneha mahata yogo nashtað parantapa ||

3. sa evayan maya te ’dya yogað proktað puratanað |
bhakto ’si me sakha ceti rahasyan hy etad uttamam ||

ARJUNA UVÔCA

4. aparan bhavato janma paran janma Vivasvatað |
katham etad vijaniyan tvam adau proktavan iti ||

ÑRIBHAGAVAN UVÔCA

5. bahãni me vyatitani janmani tava carjuna |
tany ahan veda sarvani na tvan vettha parantapa ||

6. ajo ’pi sann avyayatma bhãtanam iñvaro ’pi san |
prakritin svam adhishåhaya saübhavômy ôtmamayayô ||

7. yadô yadô hi dharmasya glanir bhavati Bharata |
abhyutthanam adharmasya tadôtmanaü sêjômy aham ||

8. paritraòôya sadhãnaü vinañôya ca duûkêtam |
dharmasaüsthapanarthaya saübhavômi yuge yuge ||

9. janma karma ca me divyam evaü yo vetti tattvatað |
tyaktvô dehaü punar janma naiti mam eti so ’rjuna ||

10. vøtaragabhayakrodha manmayô mam upôñritað |
bahavo jèanatapasô pãta madbhavam ôgatað ||

11. ye yatha maü prapadyante taüs tathaiva bhajômy aham |
mama vartmanuvartante manuûyôð Pôrtha sarvañað ||

12. kaþkshantað karmaòôü siddhiü yajanta iha devatað |
kûipraü hi manuûe loke siddhir bhavati karmajô ||

13. côturvaròyaü mayô sêûåaü guòakarmavibhagañað |
tasya kartaram api maü viddhy akartaram avyayam ||

14. na maü karmaòi limpanti na me karmaphale spêha |
iti maü yo ’bhijanati karmabhir na sa badhyate ||

15. evaü jèôtvô kêtaü karma pãrvair api mumukûubhið |
kuru karmaiva tasmat tvaü pãrvaið pãrvataraü kêtam ||

16. kiü karma kim akarmeti kavayo ’py atra mohitað |
tat te karma pravakûyômi yaj jèôtvô mokûyase ’ñubhat ||

17. karmaòo hy api boddhavyaü boddhavyaü ca vikarmaòað |
akarmaòañ ca boddhavyaü gahana karmaòo gatið ||

18. karmaòy akarma yað pañyed akarmaòi ca karma yað |
sa buddhiman manuûyeûu sa yuktað kêtsnakarmakêt ||

19. yasya sarve samarambhað kamasaükalpavarjitað |
jèanagnidagdhakarmaòaü tam ôhuð panâitaü budhað ||

20. tyaktvô karmaphalôsaþgaü nityatêpto nirañrayað |
karmaòy abhipravêtto ’pi naiva kiücit karoti sað ||

21. nirañør yatacittatma tyaktasarvaparigrahað |
ñôriraü kevalaü karma kurvan napnoti kilbisham ||

22. yadêcchalôbhasaütuûåo dvaádvôtøto vimatsarað |
samað siddhav asiddhau ca kêtvôpi na nibadhyate ||

23. gatasaþgasya muktasya jèanavasthitacetasað |
yajèôyôcaratað karma samagraü praviløyate ||

24. Brahmarpaòaü Brahma havir Brahmagnau Brahmaòô hutam |
Brahmaiva tena gantavyaü Brahmakarmasamadhina ||

25. daivam evôpare yajèaü yoginað paryupôsate |
Brahmagnav apare yajèaü yajèenaivopajuhvati ||

26. ñrotradønøndriyôòy anye saüyamagnishu juhvati |
ñabdadøn vishayan anya indriyôgnishu juhvati ||

27. sarvôòøndriyakarmaòi praòakarmaòi côpare |
ôtmasaüyamayogôgnau juhvati jèanadøpite ||

28. dravyayajèôs tapoyajèô yogayajèôs tathapare |
svadhyôyajèanayajèôñ ca yatayað saüñitavratað ||

29. apane juhvati praòaü praòe ’panaü tathapare |
praòôpanagatø ruddhvô praòôyômaparayaòôð ||

30. apare niyataharað praòan praòeûu juhvati |
sarve ’py ete yajèavido yajèakshapitakalmaûôð ||

31. yajèañishåômêtabhujo yanti Brahma sanatanam |
nayaü loko ’sty ayajèasya kuto ’nyað Kurusattama ||

32. evaü bahuvidha yajèô vitata Brahmaòo mukhe |
karmajan viddhi tan sarvan evaü jèôtvô vimokûyase ||

33. ñreyan dravyamayad yajèôj jèanayajèað paraátapa |
sarvaü karmakhilaü Pôrtha jèane parisamapyate ||

34. tad viddhi praòipôtena pariprañnena sevayô |
upadekûyanti te jèanaü jèaninas tattvadarñinað ||

35. yaj jèôtvô na punar moham evaü yôsyasi Pôòâava |
yena bhãtany añeûeòa drakûyasy ôtmany atho mayi ||

36. api ced asi pôpebhyað sarvebhyað pôpakêttamað |
sarvaü jèanaplavenaiva vêjinaü saütarishyasi ||

37. yathaidhaüsi samiddho ’gnir bhasmasôt kurute ’rjuna |
jèanagnið sarvakarmaòi bhasmasôt kurute tatha ||

38. na hi jèanena sadêñaü pavitram iha vidyate |
tat svayaü yogasaüsiddhað kalenatmani vindati ||

39. ñraddhavôál labhate jèanaü tatparað saüyatendriyað |
jèanaü labdhvô paraü ñantim acireòadhigacchati ||

40. ajèañ côñraddadhanañ ca saüñayôtma vinañyati |
nayaü loko ’sti na paro na sukhaü saüñayôtmanað ||

41. yogasaünyastakarmaòaü jèanasaüchinnasaüñayam |
ôtmavantaü na karmaòi nibadhnanti Dhanaüjaya ||

42. tasmad ajèanasanbhãtan hritsthan jèanasinatmanað |
chittvainan sanñayan yogam atishthottishtha Bharata ||

iti Ñrimad Bhagavadgitas Ãpanishatsu Brahmavidyayan yogañastre
ñri Krishnarjuna-sanvade karmabrahmarpanayogo nama caturtho ’dhyayað


V

ARJUNA UVÔCA

1. sannyasan karmanan Krishna punar yogan ca ñansasi |
yac chreya etayor ekan tan me brãhi suniñcitam ||

ÑRIBHAGAVAN UVÔCA

2. sannyasað karmayogañ ca niðñreyasakarav ubhau |
tayos tu karmasannyasat karmayogo viñishyate ||

3. jèeyað sa nityasannyasi yo na dveshti na kaþkshati |
nirdvaádvo hi mahabôho sukhaü bandhat pramucyate ||

4. sôükhyayogau pêthag bôlôð pravadanti na paòâitað |
ekam apy ôsthitað samyag ubhayor vindate phalam ||

5. yat sôükhyaið prapyate sthanaü tad yogair api gamyate |
ekaü sôükhyaü ca yogaü ca yað pañyati sa pañyati ||

6. saünyôsas tu mahabôho duðkham ôptum ayogatað |
yogayukto munir Brahma nacireòadhigacchati ||

7. yogayukto viñuddhatma vijitatma jitendriyað |
sarvabhãtatmabhãtatma kurvann api na lipyate ||

8. naiva kiücit karomøti yukto manyeta tattvavit |
pañyaè ñêòvan spêñaè jighrann añnan gacchan svapaè ñvasan ||

9. pralapan visêjan gêhòann unmishan nimishann api |
indriyôòøndriyôrtheûu vartanta iti dharayan ||

10. Brahmaòy adhaya karmaòi saþgaü tyaktvô karoti yað |
lipyate na sa pôpena padmapatram ivômbhasô ||

11. kayena manasô buddhyô kevalair indriyair api |
yoginað karma kurvanti saþgaü tyaktvôtmañuddhaye ||

12. yuktað karmaphalaü tyaktvô ñantim ôpnoti naishåhikøm |
ayuktað kamakareòa phale sakto nibadhyate ||

13. sarvakarmaòi manasô saünyasyôste sukhaü vañø |
navadvôre pure dehø naiva kurvan na karayan ||

14. na kartêtvaü na karmaòi lokasya sêjati prabhuð |
na karmaphalasaüyogaü svabhavas tu pravartate ||

15. nadatte kasyacit pôpaü na caiva sukêtaü vibhuð |
ajèanenavêtaü jèanaü tena muhyanti jantavað ||

16. jèanena tu tad ajèanaü yeûôü nañitam ôtmanað |
teûôm adityavaj jèanaü prakañayati tat param ||

17. tadbuddhayas tadôtmanas tannishåhas tatparayaòôð |
gacchanty apunaravêttiü jèananirdhãtakalmaûôð ||

18. vidyôvinayasaüpanne brahmaòe gavi hastini |
ñuni caiva ñvapôke ca paòâitað samadarñinað ||

19. ihaiva tair jitað sargo yeûôü sômye sthitaü manað |
nirdoshaü hi samaü Brahma tasmad Brahmaòi te sthitað ||

20. na prahêûyet priyaü prapya nodvijet prapya côpriyam |
sthirabuddhir asaümãâho Brahmavid Brahmaòi sthitað ||

21. bôhyasparñeûv asaktatma vindaty ôtmani yat sukham |
sa Brahmayogayuktatma sukham akshayam añnute ||

22. ye hi saüsparñajô bhogô duðkhayonaya eva te |
adyantavantað Kaunteya na teûu ramate budhað ||

23. ñaknotøhaiva yað soâhuü prak ñariravimokshaòôt |
kamakrodhodbhavaü vegaü sa yuktað sa sukhø narað ||

24. yo ’ntaðsukho ’ntararamas tathantarjyotir eva yað |
sa yogi Brahmanirvôòaü Brahmabhãto ’dhigacchati ||

25. labhante Brahmanirvôòaü êshayað kûøòakalmaûôð |
chinnadvaidha yatatmanað sarvabhãtahite ratað ||

26. kamakrodhaviyuktanaü yatønaü yatacetasôm |
abhito Brahmanirvôòaü vartate viditatmanam ||

27. sparñan kêtvô bahir bôhyôüñ cakûuñ caivantare bhruvoð |
praòôpanau samau kêtvô nasôbhyantaracôriòau ||

28. yatendriyamanobuddhir munir mokshaparayaòað |
vigatecchabhayakrodho yað sadô mukta eva sað ||

29. bhoktaraü yajèatapasôü sarvalokamaheñvaram |
suhêdaü sarvabhãtanaü jèôtvô maü ñantiü êcchati ||





Äàòà ïóáëèêîâàíèÿ: 2014-11-04; Ïðî÷èòàíî: 273 | Íàðóøåíèå àâòîðñêîãî ïðàâà ñòðàíèöû | Ìû ïîìîæåì â íàïèñàíèè âàøåé ðàáîòû!



studopedia.org - Ñòóäîïåäèÿ.Îðã - 2014-2024 ãîä. Ñòóäîïåäèÿ íå ÿâëÿåòñÿ àâòîðîì ìàòåðèàëîâ, êîòîðûå ðàçìåùåíû. Íî ïðåäîñòàâëÿåò âîçìîæíîñòü áåñïëàòíîãî èñïîëüçîâàíèÿ (0.041 ñ)...